Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 138

Rig Veda Book 1. Hymn 138

Rig Veda Book 1 Hymn 138

पर-पर पूष्णस तुविजातस्य शस्यते महित्वम अस्य तवसो न तन्दते सतोत्रम अस्य न तन्दते

अर्चामि सुम्नयन्न अहम अन्त्यूतिम मयोभुवम

विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः

पर हि तवा पूषन्न अजिरं न यामनि सतोमेभिः कर्ण्व रणवो यथा मर्ध उष्ट्रो न पीपरो मर्धः

हुवे यत तवा मयोभुवं देवं सख्याय मर्त्यः

अस्माकम आङगूषान दयुम्निनस कर्धि वाजेषु दयुम्निनस कर्धि

यस्य ते पूषन सख्ये विपन्यवः करत्वा चित सन्तो ऽवसा बुभुज्रिर इति करत्वा बुभुज्रिरे

ताम अनु तवा नवीयसीं नियुतं राय ईमहे

अहेळमान उरुशंस सरी भव वाजे-वाजे सरी भव

अस्या ऊ षु ण उप सातये भुवो ऽहेळमानो ररिवां अजाश्व शरवस्यताम अजाश्व

ओ षु तवा वव्र्तीमहि सतोमेभिर दस्म साधुभिः

नहि तवा पूषन्न अतिमन्य आघ्र्णे न ते सख्यम अपह्नुवे


pra-pra pūṣṇas tuvijātasya śasyate mahitvam asya tavaso na tandate stotram asya na tandate

arcāmi sumnayann aham antyūtim mayobhuvam

viśvasya yo mana āyuyuve makho deva āyuyuve makha


pra hi tvā pūṣann ajiraṃ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ

huve yat tvā mayobhuvaṃ devaṃ sakhyāya martyaḥ

asmākam āṅghūṣān dyumninas kṛdhi vājeṣu dyumninas kṛdhi

yasya te pūṣan sakhye vipanyavaḥ kratvā cit santo 'vasā bubhujrira iti kratvā bubhujrire

tām anu tvā navīyasīṃ niyutaṃ rāya īmahe

aheḷamāna uruśaṃsa sarī bhava vāje-vāje sarī bhava

asyā ū ṣu ṇa upa sātaye bhuvo 'heḷamāno rarivāṃ ajāśva śravasyatām ajāśva

o ṣu tvā vavṛtīmahi stomebhir dasma sādhubhiḥ

nahi tvā pūṣann atimanya āghṛṇe na te sakhyam apahnuve
psalms the bible| psalms the bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 138