Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 139

Rig Veda Book 1. Hymn 139

Rig Veda Book 1 Hymn 139

अस्तु शरौषट पुरो अग्नीं धिया दध आ नु तच छर्धो दिव्यं वर्णीमह इन्द्रवायू वर्णीमहे

यद ध कराणा विवस्वति नाभा संदायि नव्यसी

अध पर सू न उप यन्तु धीतयो देवां अछा न धीतयः

यद ध तयन मित्रावरुणाव रताद अध्य आददाथे अन्र्तं सवेन मन्युना दक्षस्य सवेन मन्युना

युवोर इत्थाधि सद्मस्व अपश्याम हिरण्ययम

धीभिश चन मनसा सवेभिर अक्षभिः सोमस्य सवेभिर अक्षभिः

युवां सतोमेभिर देवयन्तो अश्विनाश्रावयन्त इव शलोकम आयवो युवां हव्याभ्य आयवः

युवोर विश्वा अधि शरियः पर्क्षश च विश्ववेदसा

परुषायन्ते वाम पवयो हिरण्यये रथे दस्रा हिरण्यये

अचेति दस्रा वय नाकम रण्वथो युञ्जते वां रथयुजो दिविष्टिष्व अध्वस्मानो दिविष्टिषु

अधि वां सथाम वन्धुरे रथे दस्रा हिरण्यये

पथेव यन्ताव अनुशासता रजो ऽञजसा शासता रजः

शचीभिर नः शचीवसू दिवा नक्तं दशस्यतम

मा वां रातिर उप दसत कदा चनास्मद रातिः कदा चन

वर्षन्न इन्द्र वर्षपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस तुभ्यं सुतास उद्भिदः

ते तवा मन्दन्तु दावने महे चित्राय राधसे

गीर्भिर गिर्वाह सतवमान आ गहि सुम्र्ळीको न आ गहि

ओ षू णो अग्ने शर्णुहि तवम ईळितो देवेभ्यो बरवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः

यद ध तयाम अङगिरोभ्यो धेनुं देवा अदत्तन

वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा

मो षु वो अस्मद अभि तानि पौंस्या सना भूवन दयुम्नानि मोत जारिषुर अस्मत पुरोत जारिषुः

यद वश चित्रं युगे-युगे नव्यं घोषाद अमर्त्यम

अस्मासु तन मरुतो यच च दुष्टरं दिध्र्ता यच च दुष्टरम

दध्यङ ह मे जनुषम पूर्वो अङगिराः परियमेधः कण्वो अत्रिर मनुर विदुस ते मे पूर्वे मनुर विदुः

तेषां देवेष्व आयतिर अस्माकं तेषु नाभयः

तेषाम पदेन मह्य आ नमे गिरेन्द्राग्नी आ नमे गिरा

होता यक्षद वनिनो वन्त वार्यम बर्हस्पतिर यजति वेन उक्षभिः पुरुवारेभिर उक्षभिः

जग्र्भ्मा दूरादिशं शलोकम अद्रेर अध तमना

अधारयद अररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः

ये देवासो दिव्य एकादश सथ पर्थिव्याम अध्य एकादश सथ

अप्सुक्षितो महिनैकादश सथ ते देवासो यज्ञम इमं जुषध्वम


astu śrauṣaṭ puro aghnīṃ dhiyā dadha ā nu tac chardho divyaṃ vṛṇīmaha indravāyū vṛṇīmahe

yad dha krāṇā vivasvati nābhā saṃdāyi navyasī

adha pra sū na upa yantu dhītayo devāṃ achā na dhītaya


yad dha tyan mitrāvaruṇāv ṛtād adhy ādadāthe anṛtaṃ svena manyunā dakṣasya svena manyunā

yuvor itthādhi sadmasv apaśyāma hiraṇyayam

dhībhiś cana manasā svebhir akṣabhiḥ somasya svebhir akṣabhi


yuvāṃ stomebhir devayanto aśvināśrāvayanta iva ślokam āyavo yuvāṃ havyābhy āyavaḥ

yuvor viśvā adhi śriyaḥ pṛkṣaś ca viśvavedasā

pruṣāyante vām pavayo hiraṇyaye rathe dasrā hiraṇyaye

aceti dasrā vy nākam ṛṇvatho yuñjate vāṃ rathayujo diviṣṭiṣv adhvasmāno diviṣṭiṣu

adhi vāṃ sthāma vandhure rathe dasrā hiraṇyaye

patheva yantāv anuśāsatā rajo 'ñjasā śāsatā raja

acībhir naḥ śacīvasū divā naktaṃ daśasyatam

mā vāṃ rātir upa dasat kadā canāsmad rātiḥ kadā cana

vṛṣann indra vṛṣapāṇāsa indava ime sutā adriṣutāsa udbhidas tubhyaṃ sutāsa udbhidaḥ

te tvā mandantu dāvane mahe citrāya rādhase

ghīrbhir ghirvāha stavamāna ā ghahi sumṛḷīko na ā ghahi

o ṣū ṇo aghne śṛṇuhi tvam īḷito devebhyo bravasi yajñiyebhyo rājabhyo yajñiyebhyaḥ

yad dha tyām aṅghirobhyo dhenuṃ devā adattana

vi tāṃ duhre aryamā kartarī sacāṃ eṣa tāṃ veda me sacā

mo ṣu vo asmad abhi tāni pauṃsyā sanā bhūvan dyumnāni mota jāriṣur asmat purota jāriṣuḥ

yad vaś citraṃ yughe-yughe navyaṃ ghoṣād amartyam

asmāsu tan maruto yac ca duṣṭaraṃ didhṛtā yac ca duṣṭaram

dadhyaṅ ha me januṣam pūrvo aṅghirāḥ priyamedhaḥ kaṇvo atrir manur vidus te me pūrve manur viduḥ

teṣāṃ deveṣv āyatir asmākaṃ teṣu nābhayaḥ

teṣām padena mahy ā name ghirendrāghnī ā name ghirā

hotā yakṣad vanino vanta vāryam bṛhaspatir yajati vena ukṣabhiḥ puruvārebhir ukṣabhiḥ

jaghṛbhmā dūraādiśaṃ ślokam adrer adha tmanā

adhārayad ararindāni sukratuḥ purū sadmāni sukratu


ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha

apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam
cosmic consciousness bucke| cosmic consciousness pose
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 139