Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 141

Rig Veda Book 1. Hymn 141

Rig Veda Book 1 Hymn 141

बळ इत्था तद वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि

यदीमुप हवरते साधते मतिर्र्तस्य धेन अनयन्त सस्रुतः

पर्क्षो वपुः पितुमान नित्य आ शये दवितीयमा सप्तशिवासु मात्र्षु

तर्तीयमस्य वर्षभस्य दोहसे दशप्रमतिं जनयन्त योषणः

निर्यदीं बुध्नान महिषस्य वर्पस ईशानासः शवसाक्रन्त सूरयः

यदीमनु परदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति

पर यत पितुः परमान नीयते पर्या पर्क्षुधो वीरुधो दंसु रोहति

उभा यदस्य जनुषं यदिन्वत आदिद यविष्ठो अभवद घर्णा शुचिः

आदिन मातॄराविशद यास्वा शुचिरहिंस्यमान उर्वियावि वाव्र्धे

अनु यत पूर्वा अरुहत सनाजुवो नि नव्यसीष्ववरासु धावते

आदिद धोतारं वर्णते दिविष्टिषु भगमिव पप्र्चानास रञ्जते

देवान यत करत्वा मज्मना पुरुष्टुतो मर्तं संसं विश्वधा वेति धायसे

वि यदस्थाद यजतो वातचोदितो हवारो न वक्वा जरणा अनाक्र्तः

तस्य पत्मन दक्षुषः कर्ष्णजंहसः शुचिजन्मनो रज आ वयध्वनः

रथो न यातः शिक्वभिः कर्तो दयामङगेभिररुषेभिरीयते

आदस्य ते कर्ष्णासो दक्षि सूरयः शूरस्येव तवेषथादीषते वयः

तवया हयग्ने वरुणो धर्तव्रतो मित्रः शाशद्रे अर्यमा सुदानवः

यत सीमनु करतुना विश्वथा विभुररान न नेमिः परिभूरजायथाः

तवमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि

तं तवा नु नव्यं सहसो युवन वयं भगं न कारेमहिरत्न धीमहि

अस्मे रयिं न सवर्थं दमूनसं भगं दक्षं न पप्र्चासि धर्णसिम

रश्मीन्रिव यो यमति जन्मनी उभे देवानां शंसं रत आ च सुक्रतुः

उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शर्णवच्चन्द्ररथः

स नो नेषन नेषतमैरमूरो.अग्निर्वामं सुवितं वस्यो अछ

अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय परतरं दधानः

अमी च ये मघवानो वयं च मिहं न सूरो अतिनिष टतन्युः


baḷ itthā tad vapuṣe dhāyi darśataṃ devasya bharghaḥ sahaso yato jani

yadīmupa hvarate sādhate matirṛtasya dhena anayanta sasruta


pṛkṣo vapuḥ pitumān nitya ā śaye dvitīyamā saptaśivāsu mātṛṣu

tṛtīyamasya vṛṣabhasya dohase daśapramatiṃ janayanta yoṣaṇa


niryadīṃ budhnān mahiṣasya varpasa īśānāsaḥ śavasākranta sūrayaḥ

yadīmanu pradivo madhva ādhave ghuhā santaṃ mātariśvā mathāyati

pra yat pituḥ paramān nīyate paryā pṛkṣudho vīrudho daṃsu rohati

ubhā yadasya januṣaṃ yadinvata ādid yaviṣṭho abhavad ghṛṇā uci

din mātṝrāviśad yāsvā śucirahiṃsyamāna urviyāvi vāvṛdhe

anu yat pūrvā aruhat sanājuvo ni navyasīṣvavarāsu dhāvate

ādid dhotāraṃ vṛṇate diviṣṭiṣu bhaghamiva papṛcānāsa ṛñjate

devān yat kratvā majmanā puruṣṭuto martaṃ saṃsaṃ viśvadhā veti dhāyase

vi yadasthād yajato vātacodito hvāro na vakvā jaraṇā anākṛtaḥ

tasya patman dakṣuṣaḥ kṛṣṇajaṃhasaḥ śucijanmano raja ā vyadhvana


ratho na yātaḥ śikvabhiḥ kṛto dyāmaṅghebhiraruṣebhirīyate

ādasya te kṛṣṇso dakṣi sūrayaḥ śūrasyeva tveṣathādīṣate vaya


tvayā hyaghne varuṇo dhṛtavrato mitraḥ śāśadre aryamā sudānavaḥ

yat sīmanu kratunā viśvathā vibhurarān na nemiḥ paribhūrajāyathāḥ


tvamaghne śaśamānāya sunvate ratnaṃ yaviṣṭha devatātiminvasi

taṃ tvā nu navyaṃ sahaso yuvan vayaṃ bhaghaṃ na kāremahiratna dhīmahi

asme rayiṃ na svarthaṃ damūnasaṃ bhaghaṃ dakṣaṃ na papṛcāsi dharṇasim

raśmīnriva yo yamati janmanī ubhe devānāṃ śaṃsaṃ ṛta ā ca sukratu


uta naḥ sudyotmā jīrāśvo hotā mandraḥ śṛavaccandrarathaḥ

sa no neṣan neṣatamairamūro.aghnirvāmaṃ suvitaṃ vasyo acha

astāvyaghniḥ śimīvadbhirarkaiḥ sāmrājyāya prataraṃ dadhānaḥ

amī ca ye maghavāno vayaṃ ca mihaṃ na sūro atiniṣ ṭatanyuḥ
lxxv powered by phpbb| pleen lxxvi
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 141