Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 144

Rig Veda Book 1. Hymn 144

Rig Veda Book 1 Hymn 144

एति पर होता वरतमस्य माययोर्ध्वां दधानः शुचिपेशसं धियम

अभि सरुचः करमते दक्षिणाव्र्तो या अस्य धाम परथमं ह निंसते

अभीं रतस्य दोहना अनूषत योनौ देवस्य सदने परीव्र्ताः

अपामुपस्थे विभ्र्तो यदावसदध सवधा अधयद याभिरीयते

युयूषतः सवयसा तदिद वपुः समानमर्थं वितरित्रता मिथः

आदीं भगो न हव्यः समस्मदा वोळ्हुर्न रश्मीन समयंस्त सारथिः

यमीं दवा सवयसा सपर्यतः समाने योना मिथुना समोकसा

दिवा न नक्तं पलितो युवाजनि पुरू चरन्नजरो मानुषा युगा

तमीं हिन्वन्ति धीतयो दश वरिशो देवं मर्तास ऊतये हवामहे

धनोरधि परवत आ स रण्वत्यभिव्रजद्भिर्वयुना नवाधित

तवं हयग्ने दिव्यस्य राजसि तवं पार्थिवस्य पशुपा इव तमना

एनी त एते बर्हती अभिश्रिया हिरण्ययी वक्वरी बर्हिराशाते

अग्ने जुषस्व परति हर्य तद वचो मन्द्र सवधाव रतजात सुक्रतो

यो विश्वतः पर्त्यंं असि दर्शतो रण्वः सन्द्र्ष्टौ पितुमानिव कषयः


eti pra hotā vratamasya māyayordhvāṃ dadhānaḥ śucipeśasaṃ dhiyam

abhi srucaḥ kramate dakṣiṇāvṛto yā asya dhāma prathamaṃ ha niṃsate

abhīṃ ṛtasya dohanā anūṣata yonau devasya sadane parīvṛtāḥ


apāmupasthe vibhṛto yadāvasadadha svadhā adhayad yābhirīyate

yuyūṣataḥ savayasā tadid vapuḥ samānamarthaṃ vitaritratā mitha

dīṃ bhagho na havyaḥ samasmadā voḷhurna raśmīn samayaṃsta sārathi


yamīṃ dvā savayasā saparyataḥ samāne yonā mithunā samokasā

divā na naktaṃ palito yuvājani purū carannajaro mānuṣā yughā

tamīṃ hinvanti dhītayo daśa vriśo devaṃ martāsa ūtaye havāmahe

dhanoradhi pravata ā sa ṛṇvatyabhivrajadbhirvayunā navādhita

tvaṃ hyaghne divyasya rājasi tvaṃ pārthivasya paśupā iva tmanā

enī ta ete bṛhatī abhiśriyā hiraṇyayī vakvarī barhirāśāte

aghne juṣasva prati harya tad vaco mandra svadhāva ṛtajāta sukrato

yo viśvataḥ partyaṃṃ asi darśato raṇvaḥ sandṛṣṭau pitumāniva kṣayaḥ
hamlet themes filial duty| confucian analects filial duty
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 144