Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 148

Rig Veda Book 1. Hymn 148

Rig Veda Book 1 Hymn 148

मथीद यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम

नि यं दधुर्मनुष्यासु विक्षु सवर्ण चित्रं वपुषे विभावम

ददानमिन न ददभन्त मन्माग्निर्वरूथं मम तस्य चाकन

जुषन्त विश्वन्यस्य कर्मोपस्तुतिं भरमाणस्य कारोः

नित्ये चिन नु यं सदने जग्र्भ्रे परशस्तिभिर्दधिरे यज्ञियसः

पर सू नयन्त गर्भयन्त इष्टावश्वासो न रथ्योररहणाः

पुरूणि दस्मो नि रिणाति जम्भैराद रोचते वन आ विभावा

आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु दयून

न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति

अन्धा अपश्या न दभन्नभिख्या नित्यास ईं परेतारो अरक्षन


mathīd yadīṃ viṣṭo mātariśvā hotāraṃ viśvāpsuṃ viśvadevyam

ni yaṃ dadhurmanuṣyāsu vikṣu svarṇa citraṃ vapuṣe vibhāvam

dadānamin na dadabhanta manmāghnirvarūthaṃ mama tasya cākan

juṣanta viśvanyasya karmopastutiṃ bharamāṇasya kāro


nitye cin nu yaṃ sadane jaghṛbhre praśastibhirdadhire yajñiyasaḥ

pra sū nayanta ghṛbhayanta iṣṭāvaśvāso na rathyorarahaṇāḥ


purūṇi dasmo ni riṇāti jambhairād rocate vana ā vibhāvā

dasya vāto anu vāti śocirasturna śaryāmasanāmanu dyūn

na yaṃ ripavo na riṣaṇyavo gharbhe santaṃ reṣaṇā reṣayanti

andhā apaśyā na dabhannabhikhyā nityāsa īṃ pretāro arakṣan
vana parva| vana parva
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 148