Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 15

Rig Veda Book 1. Hymn 15

Rig Veda Book 1 Hymn 15

इन्द्र सोमं पिब रतुना तवा विशन्त्विन्दवः

मत्सरासस्तदोकसः

मरुतः पिबत रतुना पोत्राद यज्ञं पुनीतन

यूयं हि षठा सुदानवः

अभि यज्ञं गर्णीहि नो गनावो नेष्टः पिब रतुना

तवंहि रत्नधा असि

अग्ने देवानिहा वह सादया योनिषु तरिषु

परि भूष पिब रतुना

बराह्मणादिन्द्र राधसः पिबा सोमं रतून्रनु

तवेद धि सख्यमस्त्र्तम

युवं दक्षं धर्तव्रत मित्रावरुण दूळभम

रतुना यज्ञमाशाथे

दरविणोदा दरविणसो गरावहस्तासो अध्वरे

यज्ञेषु देवमीळते

दरविणोदा ददातु नो वसूनि यानि शर्ण्विरे

देवेषु ता वनामहे

दरविणोदाः पिपीषति जुहोत पर च तिष्ठत

नेष्ट्राद रतुभिरिष्यत

यत तवा तुरीयं रतुभिर्द्रविणोदो यजामहे

अध समा नो ददिर्भव

अश्विना पिबतं मधु दीद्यग्नी शुचिव्रत

रतुना यज्ञवाहसा

गार्हपत्येन सन्त्य रतुना यज्ञनीरसि

देवान देवयते यज


indra somaṃ piba ṛtunā tvā viśantvindavaḥ

matsarāsastadokasa


marutaḥ pibata ṛtunā potrād yajñaṃ punītana

yūyaṃ hi ṣṭhā sudānava


abhi yajñaṃ ghṛṇīhi no ghnāvo neṣṭaḥ piba ṛtunā

tvaṃhi ratnadhā asi

aghne devānihā vaha sādayā yoniṣu triṣu

pari bhūṣa piba ṛtunā

brāhmaṇādindra rādhasaḥ pibā somaṃ ṛtūnranu

taved dhi sakhyamastṛtam

yuvaṃ dakṣaṃ dhṛtavrata mitrāvaruṇa dūḷabham

ṛtunā yajñamāśāthe

draviṇodā draviṇaso ghrāvahastāso adhvare

yajñeṣu devamīḷate

draviṇodā dadātu no vasūni yāni śṛṇvire

deveṣu tā vanāmahe

draviṇodāḥ pipīṣati juhota pra ca tiṣṭhata

neṣṭrād ṛtubhiriṣyata

yat tvā turīyaṃ ṛtubhirdraviṇodo yajāmahe

adha smā no dadirbhava

aśvinā pibataṃ madhu dīdyaghnī śucivrata

ṛtunā yajñavāhasā

ghārhapatyena santya ṛtunā yajñanīrasi

devān devayate yaja
ix sorrow| ix sorrow
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 15