Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 152

Rig Veda Book 1. Hymn 152

Rig Veda Book 1 Hymn 152

युवं वस्त्रणि पुवसा वसाथे युवोरछिद्रा मन्तवो ह सर्गाः

अवातिरतमन्र्तानि विश्व रतेन मित्रावरुणा सचेथे

एतच्चन तवो वि चिकेतदेषां सत्यो मन्त्रः कविशस्त रघावान

तरिरश्रिं हन्ति चतुरश्रिरुग्रो देवनिदो ह परथमाजूर्यन

अपादेति परथमा पद्वतीनां कस्तद वां मित्रावरुणा चिकेत

गर्भो भारं भरत्या चिदस्य रतं पिपर्त्यन्र्तं नि तारीत

परयन्तमित परि जारं कनीनां पश्यामसि नोपनिपद्यमानम

अनवप्र्ग्णा वितता वसानं परियं मित्रस्य वरुणस्य धाम

अनश्वो जातो अनभीशुरर्वा कनिक्रदत पतयदूर्ध्वसानुः

अचित्तं बरह्म जुजुषुर्युवानः पर मित्रे धाम वरुणेग्र्णन्तः

आ धेनवो मामतेयमवन्तीर्ब्रह्मप्रियं पीपयन सस्मिन्नूधन

पित्वो भिक्षेत वयुनानि विद्वानासाविवासन्नदितिमुरुष्येत

आ वां मित्रावरुणा हव्यजुष्टिं नमसा देवाववसा वव्र्त्याम

अस्माकं बरह्म पर्तनासु सह्या अस्माकं वर्ष्टिर्दिव्यासुपारा


yuvaṃ vastraṇi puvasā vasāthe yuvorachidrā mantavo ha sarghāḥ


avātiratamanṛtāni viśva ṛtena mitrāvaruṇā sacethe

etaccana tvo vi ciketadeṣāṃ satyo mantraḥ kaviśasta ṛghāvān

triraśriṃ hanti caturaśrirughro devanido ha prathamāajūryan

apādeti prathamā padvatīnāṃ kastad vāṃ mitrāvaruṇā ciketa

gharbho bhāraṃ bharatyā cidasya ṛtaṃ pipartyanṛtaṃ ni tārīt

prayantamit pari jāraṃ kanīnāṃ paśyāmasi nopanipadyamānam

anavapṛghṇā vitatā vasānaṃ priyaṃ mitrasya varuṇasya dhāma

anaśvo jāto anabhīśurarvā kanikradat patayadūrdhvasānuḥ

acittaṃ brahma jujuṣuryuvānaḥ pra mitre dhāma varuṇeghṛṇanta

ā
dhenavo māmateyamavantīrbrahmapriyaṃ pīpayan sasminnūdhan

pitvo bhikṣeta vayunāni vidvānāsāvivāsannaditimuruṣyet

ā
vāṃ mitrāvaruṇā havyajuṣṭiṃ namasā devāvavasā vavṛtyām

asmākaṃ brahma pṛtanāsu sahyā asmākaṃ vṛṣṭirdivyāsupārā
the book of the sacred magic of abramelin| the book of the sacred magic of abramelin
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 152