Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 153

Rig Veda Book 1. Hymn 153

Rig Veda Book 1 Hymn 153

यजामहे वां महः सजोषा हव्येभिर्मित्रावरुणा नमोभिः

घर्तैर्घ्र्तस्नू अध यद वामस्मे अध्वर्यवो न धीतिभिर्भरन्ति

परस्तुतिर्वां धाम न परयुक्तिरयामि मित्रावरुणा सुव्र्क्तिः

अनक्ति यद वां विदथेषु होता सुम्नं वां सूरिर्व्र्षणावियक्षन

पीपाय धेनुरदितिर्र्ताय जनाय मित्रावरुणा हविर्दे

हिनोति यद वां विदथे सपर्यन स रातहव्यो मानुषो न होता

उत वां विक्षु मद्यास्वन्धो गाव आपश्च पीपयन्त देवीः

उतो नो अस्य पूर्व्यः पतिर्दन वीतं पातं पयस उस्रियायाः


yajāmahe vāṃ mahaḥ sajoṣā havyebhirmitrāvaruṇā namobhiḥ

ghṛtairghṛtasnū adha yad vāmasme adhvaryavo na dhītibhirbharanti

prastutirvāṃ dhāma na prayuktirayāmi mitrāvaruṇā suvṛktiḥ

anakti yad vāṃ vidatheṣu hotā sumnaṃ vāṃ sūrirvṛṣaṇāviyakṣan

pīpāya dhenuraditirṛtāya janāya mitrāvaruṇā havirde

hinoti yad vāṃ vidathe saparyan sa rātahavyo mānuṣo na hotā

uta vāṃ vikṣu madyāsvandho ghāva āpaśca pīpayanta devīḥ


uto no asya pūrvyaḥ patirdan vītaṃ pātaṃ payasa usriyāyāḥ
deuteronomy chapter 6| deuteronomy 22 8
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 153