Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 154

Rig Veda Book 1. Hymn 154

Rig Veda Book 1 Hymn 154

विष्णोर्नु कं वीर्याणि पर वोचं यः पार्थिवानि विममेरजांसि

यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः

पर तद विष्णु सतवते वीर्येण मर्गो न भीमः कुचरो गिरिष्ठाः

यस्योरुषु तरिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा

पर विष्णवे शूषमेतु मन्म गिरिक्षित उरुगायाय वर्ष्णे

य इदं दीर्घं परयतं सधस्थमेको विममे तरिभिरित पदेभिः

यस्य तरी पूर्णा मधुना पदान्यक्षीयमाणा सवधयामदन्ति

य उ तरिधातु पर्तिवीमुत दयामेको दाधार भुवनानि विश्वा

तदस्य परियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति

उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः

ता वं वास्तून्युश्मसि गमध्यै यत्र गावो भूरिश्र्ङगायासः

अत्राह तदुरुगायस्य वर्ष्णः परमं पदमव भाति भूरि


viṣṇornu kaṃ vīryāṇi pra vocaṃ yaḥ pārthivāni vimamerajāṃsi

yo askabhāyaduttaraṃ sadhasthaṃ vicakramāṇastredhorughāya


pra tad viṣṇu stavate vīryeṇa mṛgho na bhīmaḥ kucaro ghiriṣṭhāḥ


yasyoruṣu triṣu vikramaṇeṣvadhikṣiyanti bhuvanāni viśvā

pra viṣṇave śūṣametu manma ghirikṣita urughāyāya vṛṣṇe

ya idaṃ dīrghaṃ prayataṃ sadhasthameko vimame tribhirit padebhi


yasya trī pūrṇā madhunā padānyakṣīyamāṇā svadhayāmadanti

ya u tridhātu pṛtivīmuta dyāmeko dādhāra bhuvanāni viśvā

tadasya priyamabhi pātho aśyāṃ naro yatra devayavo madanti

urukramasya sa hi bandhuritthā viṣṇoḥ pade parame madhva utsa


tā vaṃ vāstūnyuśmasi ghamadhyai yatra ghāvo bhūriśṛṅghāayāsaḥ

atrāha tadurughāyasya vṛṣṇaḥ paramaṃ padamava bhāti bhūri
njal'| you are burnt beyond recognition ' he added looking at his wife
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 154