Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 155

Rig Veda Book 1. Hymn 155

Rig Veda Book 1 Hymn 155

पर वः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्चत

या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना

तवेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति

या मर्त्याय परतिधीयमानमित कर्शानोरस्तुरसनामुरुष्यथः

ता ईं वर्धन्ति मह्यस्य पौंस्यं नि मातरा नयति रेतसे भुजे

दधाति पुत्रो.अवरं परं पितुर्नाम तर्तीयमधि रोचने दिवः

तत-तदिदस्य पौंस्यं गर्णीमसीनस्य तरतुरव्र्कस्य मीळ्हुषः

यः पार्थिवानि तरिभिरिद विगामभिरुरु करमिष्टोरुगायाय जीवसे

दवे इदस्य करमणे सवर्द्र्शो.अभिख्याय मर्त्यो भुरण्यति

तर्तीयमस्य नकिरा दधर्षति वयश्चन पतयन्तः पतत्रिणः

चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वर्त्तं वयतीन्रवीविपत

बर्हच्छरीरो विमिमान रक्वभिर्युवाकुमारः परत्येत्याहवम


pra vaḥ pāntamandhaso dhiyāyate mahe śūrāya viṣṇave cārcata

yā sānuni parvatānāmadābhyā mahastasthaturarvateva sādhunā

tveṣamitthā samaraṇaṃ śimīvatorindrāviṣṇū sutapā vāmuruṣyati

yā martyāya pratidhīyamānamit kṛśānorasturasanāmuruṣyatha


tā īṃ vardhanti mahyasya pauṃsyaṃ ni mātarā nayati retase bhuje

dadhāti putro.avaraṃ paraṃ piturnāma tṛtīyamadhi rocane diva


tat-tadidasya pauṃsyaṃ ghṛṇīmasīnasya traturavṛkasya mīḷhuṣaḥ

yaḥ pārthivāni tribhirid vighāmabhiruru kramiṣṭorughāyāya jīvase

dve idasya kramaṇe svardṛśo.abhikhyāya martyo bhuraṇyati

tṛtīyamasya nakirā dadharṣati vayaścana patayantaḥ patatriṇa


caturbhiḥ sākaṃ navatiṃ ca nāmabhiścakraṃ na vṛttaṃ vyatīnravīvipat

bṛhaccharīro vimimāna ṛkvabhiryuvākumāraḥ pratyetyāhavam
apollonius of tyana| apollonius of tyana
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 155