Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 156

Rig Veda Book 1. Hymn 156

Rig Veda Book 1 Hymn 156

भवा मित्रो न शेव्यो घर्तासुतिर्विभूतद्युम्न एवया उ सप्रथाः

अधा ते विष्णो विदुषा चिदर्ध्य सतोमो यज्ञश्चराध्यो हविष्मता

यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति

यो जातमस्य महतो महि बरवत सेदु शरवोभिर्युज्यं चिदभ्यसत

तमु सतोतारः पूर्व्यं यथा विद रतस्य गर्भं जनुषापिपर्तन

आस्य जानन्तो नाम चिद विवक्तन महस्ते विष्णो सुमतिं भजामहे

तमस्य राजा वरुणस्तमश्विना करतुं सचन्त मारुतस्य वेधसः

दाधार दक्षमुत्तममहर्विदं वरजं च विष्णुः सखिवानपोर्णुते

आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुक्र्ते सुक्र्त्तरः

वेधा अजिन्वत तरिषधस्थ आर्यं रतस्य भागे यजमानमाभजत


bhavā mitro na śevyo ghṛtāsutirvibhūtadyumna evayā u saprathāḥ


adhā te viṣṇo viduṣā cidardhya stomo yajñaścarādhyo haviṣmatā

yaḥ pūrvyāya vedhase navīyase sumajjānaye viṣṇave dadāśati

yo jātamasya mahato mahi bravat sedu śravobhiryujyaṃ cidabhyasat

tamu stotāraḥ pūrvyaṃ yathā vida ṛtasya gharbhaṃ januṣāpipartana

āsya jānanto nāma cid vivaktana mahaste viṣṇo sumatiṃ bhajāmahe

tamasya rājā varuṇastamaśvinā kratuṃ sacanta mārutasya vedhasaḥ

dādhāra dakṣamuttamamaharvidaṃ vrajaṃ ca viṣṇuḥ sakhivānaporṇute

ā
yo vivāya sacathāya daivya indrāya viṣṇuḥ sukṛte sukṛttaraḥ

vedhā ajinvat triṣadhastha āryaṃ ṛtasya bhāghe yajamānamābhajat
ura 19 of the quran| ura 19 of the quran
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 156