Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 157

Rig Veda Book 1. Hymn 157

Rig Veda Book 1 Hymn 157

अबोध्यग्निर्ज्म उदेति सूर्यो वयुषाश्चन्द्रा मह्यावो अर्चिषा

आयुक्षातामश्विना यातवे रथं परासावीद देवः सविता जगत पर्थक

यद युञ्जाथे वर्षणमश्विना रथं घर्तेन नो मधुना कषत्रमुक्षतम

अस्माकं बरह्म पर्तनासु जिन्वतं वयं धना शूरसाता भजेमहि

अर्वां तरिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः

तरिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद दविपदे चतुष्पदे

आ न ऊर्जं वहतमश्विना युवं मधुमत्या नः कशया मिमिक्षतम

परायुस्तारिष्टं नी रपांसि मर्क्षतं सेधतं दवेषो भवतं सचाभुवा

युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्वन्तः

युवमग्निं च वर्षणावपश्च वनस्पतीन्रश्विनावैरयेथाम

युवं ह सथो भिषजा भेषजेभिरथो ह सथो रथ्या राथ्येभिः

अथो ह कषत्रमधि धत्थ उग्रा यो वां हविष्मान्मनसा ददाश


abodhyaghnirjma udeti sūryo vyuṣāścandrā mahyāvo arciṣā

yukṣātāmaśvinā yātave rathaṃ prāsāvīd devaḥ savitā jaghat pṛthak

yad yuñjāthe vṛṣaṇamaśvinā rathaṃ ghṛtena no madhunā kṣatramukṣatam

asmākaṃ brahma pṛtanāsu jinvataṃ vayaṃ dhanā śūrasātā bhajemahi

arvāṃ tricakro madhuvāhano ratho jīrāśvo aśvinoryātu suṣṭutaḥ

trivandhuro maghavā viśvasaubhaghaḥ śaṃ na ā vakṣad dvipade catuṣpade

ā
na ūrjaṃ vahatamaśvinā yuvaṃ madhumatyā naḥ kaśayā mimikṣatam

prāyustāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā

yuvaṃ ha gharbhaṃ jaghatīṣu dhattho yuvaṃ viśveṣu bhuvaneṣvantaḥ

yuvamaghniṃ ca vṛṣaṇāvapaśca vanaspatīnraśvināvairayethām

yuvaṃ ha stho bhiṣajā bheṣajebhiratho ha stho rathyā rāthyebhiḥ

atho ha kṣatramadhi dhattha ughrā yo vāṃ haviṣmānmanasā dadāśa
utras vedanta| vedanta sutra
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 157