Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 159

Rig Veda Book 1. Hymn 159

Rig Veda Book 1 Hymn 159

पर दयावा यज्ञैः पर्थिवी रताव्र्धा मही सतुषे विदथेषु परचेतसा

देवेभिर्ये देवपुत्रे सुदंससेत्था धिया वार्याणि परभूषतः

उत मन्ये पितुरद्रुहो मनो मातुर्महि सवतवस्तद धवीमभिः

सुरेतसा पितरा भूम चक्रतुरुरु परजाया अम्र्तंवरीमभिः

ते सूनवः सवपसः सुदंससो मही जज्ञुर्मातरा पूर्वचित्तये

सथातुश्च सत्यं जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः

ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा

नव्यं-नव्यं तन्तुमा तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः

तद राधो अद्य सवितुर्वरेण्यं वयं देवस्य परसवे मनामहे

अस्मभ्यं दयावाप्र्थिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम


pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdhā mahī stuṣe vidatheṣu pracetasā

devebhirye devaputre sudaṃsasetthā dhiyā vāryāṇi prabhūṣata


uta manye pituradruho mano māturmahi svatavastad dhavīmabhiḥ

suretasā pitarā bhūma cakratururu prajāyā amṛtaṃvarīmabhi


te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñurmātarā pūrvacittaye

sthātuśca satyaṃ jaghataśca dharmaṇi putrasya pāthaḥ padamadvayāvina


te māyino mamire supracetaso jāmī sayonī mithunā samokasā

navyaṃ-navyaṃ tantumā tanvate divi samudre antaḥ kavayaḥ sudītaya


tad rādho adya saviturvareṇyaṃ vayaṃ devasya prasave manāmahe

asmabhyaṃ dyāvāpṛthivī sucetunā rayiṃ dhattaṃ vasumantaṃ śataghvinam
veda sama veda atharva veda| rig veda sama veda yajur veda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 159