Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 16

Rig Veda Book 1. Hymn 16

Rig Veda Book 1 Hymn 16

आ तवा वहन्तु हरयो वर्षणं सोमपीतये

इन्द्र तवा सूरचक्षसः

इमा धाना घर्तस्नुवो हरी इहोप वक्षतः

इन्द्रं सुखतमे रथे

इन्द्रं परातर्हवामह इन्द्रं परयत्यध्वरे

इन्द्रं सोमस्य पीतये

उप नः सुतमा गहि हरिभिरिन्द्र केशिभिः

सुते हि तवाहवामहे

सेमं न सतोमं आ गह्युपेदं सवनं सुतम

गौरो नत्र्षितः पिब

इमे सोमास इन्दवः सुतासो अधि बर्हिषि

तानिन्द्र सहसेपिब

अयं ते सतोमो अग्रियो हर्दिस्प्र्गस्तु शन्तमः

अथा सोमंसुतं पिब

विश्वमित सवनं सुतमिन्द्रो मदाय गछति

वर्त्रहा सोमपीतये

सेमं नः काममा पर्ण गोभिरश्वैः शतक्रतो

सतवाम तवा सवाध्यः

ā
tvā vahantu harayo vṛṣaṇaṃ somapītaye

indra tvā sūracakṣasa


imā dhānā ghṛtasnuvo harī ihopa vakṣataḥ

indraṃ sukhatame rathe

indraṃ prātarhavāmaha indraṃ prayatyadhvare

indraṃ somasya pītaye

upa naḥ sutamā ghahi haribhirindra keśibhiḥ

sute hi tvāhavāmahe

semaṃ na stomaṃ ā ghahyupedaṃ savanaṃ sutam

ghauro natṛṣitaḥ piba

ime somāsa indavaḥ sutāso adhi barhiṣi

tānindra sahasepiba

ayaṃ te stomo aghriyo hṛdispṛghastu śantamaḥ

athā somaṃsutaṃ piba

viśvamit savanaṃ sutamindro madāya ghachati

vṛtrahā somapītaye

semaṃ naḥ kāmamā pṛṇa ghobhiraśvaiḥ śatakrato

stavāma tvā svādhyaḥ
the aquarian gospel of christ| the aquarian gospel of christ
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 16