Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 160

Rig Veda Book 1. Hymn 160

Rig Veda Book 1 Hymn 160

ते हि दयावाप्र्थिवी विश्वशम्भुव रतावरी रजसो धारयत्कवी

सुजन्मनी धिषणे अन्तरीयते देवो देवी धर्मणा सूर्यः शुचिः

उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः

सुध्र्ष्टमे वपुष्ये न रोदसी पिता यत सीमभि रूपैरवासयत

स वह्निः पुत्रः पित्रोः पवित्रवान पुनाति धीरो भुवनानि मायया

धेनुं च पर्श्निं वर्षभं सुरेतसं विश्वाहा शुक्रं पयो अस्य दुक्षत

अयं देवानामपसामपस्तमो यो जजान रोदसी विश्वशम्भुवा

वि यो ममे रजसी सुक्रतूययाजरेभि सकम्भनेभिःसमान्र्चे

ते नो गर्णाने महिनी महि शरवः कषत्रं दयावाप्र्थिवी धासथो बर्हत

येनाभि कर्ष्टीस्ततनाम विश्वहा पनाय्यमोजो अस्मे समिन्वतम


te hi dyāvāpṛthivī viśvaśambhuva ṛtāvarī rajaso dhārayatkavī

sujanmanī dhiṣaṇe antarīyate devo devī dharmaṇā sūryaḥ śuci


uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ

sudhṛṣṭame vapuṣye na rodasī pitā yat sīmabhi rūpairavāsayat

sa vahniḥ putraḥ pitroḥ pavitravān punāti dhīro bhuvanāni māyayā

dhenuṃ ca pṛśniṃ vṛṣabhaṃ suretasaṃ viśvāhā śukraṃ payo asya dukṣata

ayaṃ devānāmapasāmapastamo yo jajāna rodasī viśvaśambhuvā

vi yo mame rajasī sukratūyayājarebhi skambhanebhiḥsamānṛce

te no ghṛṇāne mahinī mahi śravaḥ kṣatraṃ dyāvāpṛthivī dhāsatho bṛhat

yenābhi kṛṣṭstatanāma viśvahā panāyyamojo asme saminvatam
apostolic bible polyglot| apostolic bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 160