Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 164

Rig Veda Book 1. Hymn 164

Rig Veda Book 1 Hymn 164

अस्य वामस्य पलितस्य होतुस्तस्य भराता मध्यमो अस्त्यश्नः

तर्तीयो भराता घर्तप्र्ष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम

सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा

तरिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधितस्थुः

इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः

सप्त सवसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम

को ददर्श परथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति

भूम्या असुरस्र्गात्मा कव सवित को विद्वांसमुप गात परष्टुमेतत

पाकः पर्छामि मनसाविजानन देवानामेना निहिता पदानि

वत्से बष्कये.अधि सप्त तन्तून वि तत्निरे कवय ओतवाु

अचिकित्वाञ्चिकितुषश्चिदत्र कवीन पर्छामि विद्मने न विद्वान

वि यस्तस्तम्भ षळ इमा रजांस्यजस्य रूपे किमपि सविदेकम

इह बरवीतु य ईमङग वेदास्य वामस्य निहितं पदं वेः

शीर्ष्णः कषीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदापुः

माता पितरं रत आ बभाज धीत्यग्रे मनसा सं हि जग्मे

सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः

युक्ता मातासीद धुरि दक्षिणाया अतिष्ठद गर्भो वर्जनीष्वन्तः

अमीमेद वत्सो अनु गामपश्यद विश्वरूप्यं तरिषु योजनेषु

तिस्रो मातॄस्त्रीन पितॄन बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव गलापयन्ति

मन्त्रयन्ते दिवो अमुष्य पर्ष्ठे विश्वविदं वाचमविश्वमिन्वाम

दवादशारं नहि तज्जराय वर्वर्ति चक्रं परि दयां रतस्य

आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः

पञ्चपादं पितरं दवादशाक्र्तिं दिव आहुः परे अर्धे पुरीषिणम

अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुरर्पितम

पञ्चारे चक्रे परिवर्तमाने तस्मिन्ना तस्थुर्भुवनानि विश्वा

तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्यते सनाभिः

सनेमि चक्रमजरं वि वाव्र्त उत्तानायां दश युक्ता वहन्ति

सूर्यस्य चक्षू रजसैत्याव्र्तं तस्मिन्नार्पिता भुवनानि विश्वा

साकंजानां सप्तथमहुरेकजं षळ इद यमा रषयो देवजा इति

तेषामिष्टानि विहितानि धामश सथात्रे रेजन्ते विक्र्तानि रूपशः

सत्रियः सतीस्तानु मे पुंस आहुः पश्यदक्षण्वान नवि चेतदन्धः

कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात स पितुष पितासत

अवः परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात

सा कद्रीची कं सविदर्धं परागात कव सवित सूते नहि यूथे अन्तः

अवः परेण पितरं यो अस्यानुवेद पर एनावरेण

कवीयमानः क इह पर वोचद देवं मनः कुतो अधि पराजातम

ये अर्वाञ्चस्तानु पराच आहुर्ये पराञ्चस्तानु अर्वाच आहुः

इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति

दवा सुपर्णा सयुजा सखाया समानं वर्क्षं परि षस्वजाते

तयोरन्यः पिप्पलं सवाद्वत्त्यनश्नन्नन्यो अभि चाकशीति

यत्रा सुपर्णा अम्र्तस्य भागमनिमेषं विदथाभिस्वरन्ति

इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश

यस्मिन वर्क्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे

तस्येदाहुः पिप्पलं सवाद्वग्रे तन नोन नशद यःपितरं न वेद

यद गायत्रे अधि गायत्रमाहितं तरैष्टुभाद वा तरैष्टुभं निरतक्षत

यद वा जगज्जगत्याहितं पदं य इत तद विदुस्ते अम्र्तत्वमानशुः

गायत्रेण परति मिमीते अर्कमर्केण साम तरैष्टुभेन वाकम

वाकेन वाकं दविपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः

जगता सिन्धुं दिव्यस्थभायद रथन्तरे सूर्यं पर्यपश्यत

गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना पर रिरिचे महित्वा

उप हवये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम

शरेष्ठं सवं सविता साविषन नो.अभीद्धो घर्मस्तदु षु पर वोचम

हिङकर्ण्वती वसुपत्नी वसूनां वत्समिछन्ती मनसाभ्यागात

दुहामश्विभ्यां पयो अघ्न्येयं स वर्धतां महते सौभगाय

गौरमीमेदनु वत्सं मिषन्तं मूर्धानं हिंं अक्र्णोन मातवा उ

सर्क्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः

अयं स शिङकते येन गौरभीव्र्ता मिमाति मायुं धवसनावधि शरिता

सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद भवन्ती परति वव्रिमौहत

अनच्छये तुरगातु जीवमेजद धरुवं मध्य आ पस्त्यानाम

जीवो मर्तस्य चरति सवधाभिरमर्त्यो मर्त्येना सयोनिः

अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम

स सध्रीचीः स विशूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः

य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन नुतस्मात

स मातुर्योना परिवीतो अन्तर्बहुप्रजा निर्र्तिमा विवेश

दयौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पर्थिवीमहीयम

उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात

पर्छामि तवा परमन्तं पर्थिव्याः पर्छामि यत्र भुवनस्यनाभिः

पर्छामि तवा वर्ष्णो अश्वस्य रेतः पर्छामि वाचः परमं वयोम

इयं वेदिः परो अन्तः पर्थिव्या अयं यज्ञो भुवनस्य नाभिः

अयं सोमो वर्ष्णो अश्वस्य रेतो बरह्मायं वाचःपरमं वयोम

सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति परदिशाविधर्मणि

ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः

अन वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि

यदा मागन परथमजा रतस्यादिद व[चो अश्नुवे भागमस्याः

अपां परां एति सवधया गर्भीतो.अमर्त्यो मर्त्येना सयोनिः

ता शश्वन्ता विषूचीना वियन्ता नयन्यं चिक्युर्न निचिक्युरन्यम

रचो अक्षरे परमे वयोमन यस्मिन देवा अधि विश्वे निषेदुः

यस्तन न वेद किं रचा करिष्यति य इत तद विदुस्त इमे समासते

सूयवसाद भगवती हि भूया अथो वयं भगवन्तः सयाम

अद्धि तर्णमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती

गौरीर्मिमाय सलिलानि तक्षत्येकपदी दविपदी सा चतुष्पदी

अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे वयोमन

तस्याः समुद्रा अधि वि कषरन्ति तेन जीवन्ति परदिशश्चतस्रः

ततः कषरत्यक्षरं तद विश्वमुप जीवति

शकमयं धूममारादपश्यं विषूवता पर एनावरेण

उक्षाणं पर्श्निमपचन्त वीरास्तानि धर्माणि परथमान्यासन

तरयः केशिन रतुथा वि चक्षते संवत्सरे वपत एक एषाम

विश्वमेको अभि चष्टे शचीभिर्ध्राजिरेकस्य दद्र्शेन रूपम

चत्वारि वाक परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः

गुहा तरीणि निहिता नेङगयन्ति तुरीयं वाचो मनुष्या वदन्ति

इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान

एकं सद विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः

कर्ष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत पतन्ति

त आवव्र्त्रन सदनाद रतस्यादिद घर्तेन पर्थिवी वयुद्यते

दवादश परधयश्चक्रमेकं तरीणि नभ्यानि क उ तच्चिकेत

तस्मिन साकं तरिशता न शङकवो.अर्पिताः षष्टिर्न चलाचलासः

यस्ते सतनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि

यो रत्नधा वसुविद यः सुदत्रः सरस्वति तमिह धातवे कः

यज्ञेन यज्ञमयजन्त देवास्तनि धर्माणि परथमान्यासन

ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः

समानमेतदुदकमुच्चैत्यव चाहभिः

भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः

दिव्यं सुपर्णं वायसं बर्हन्तमपां गर्भं दर्शतमोषधीनाम

अभीपतो वर्ष्टिभिस्तर्पयन्तं सरस्वन्तमवसे जोहवीमि


asya vāmasya palitasya hotustasya bhrātā madhyamo astyaśnaḥ

tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram

sapta yuñjanti rathamekacakrameko aśvo vahati saptanāmā

trinābhi cakramajaramanarvaṃ yatremā viśvā bhuvanādhitasthu


imaṃ rathamadhi ye sapta tasthuḥ saptacakraṃ sapta vahantyaśvāḥ


sapta svasāro abhi saṃ navante yatra ghavāṃ nihitā sapta nāma

ko dadarśa prathamaṃ jāyamānamasthanvantaṃ yadanasthā bibharti

bhūmyā asurasṛghātmā kva svit ko vidvāṃsamupa ghāt praṣṭumetat

pākaḥ pṛchāmi manasāvijānan devānāmenā nihitā padāni

vatse baṣkaye.adhi sapta tantūn vi tatnire kavaya otavāu

acikitvāñcikituṣaścidatra kavīn pṛchāmi vidmane na vidvān

vi yastastambha ṣaḷ imā rajāṃsyajasya rūpe kimapi svidekam

iha bravītu ya īmaṅgha vedāsya vāmasya nihitaṃ padaṃ ve

ś
rṣṇaḥ kṣīraṃ duhrate ghāvo asya vavriṃ vasānā udakaṃ padāpu


mātā pitaraṃ ṛta ā babhāja dhītyaghre manasā saṃ hi jaghme

sā bībhatsurgharbharasā nividdhā namasvanta idupavākamīyu


yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad gharbho vṛjanīṣvantaḥ

amīmed vatso anu ghāmapaśyad viśvarūpyaṃ triṣu yojaneṣu

tisro mātṝstrīn pitṝn bibhradeka ūrdhvastasthau nemava ghlāpayanti

mantrayante divo amuṣya pṛṣṭhe viśvavidaṃ vācamaviśvaminvām

dvādaśāraṃ nahi tajjarāya varvarti cakraṃ pari dyāṃ ṛtasya

ā putrā aghne mithunāso atra sapta śatāni viṃśatiśca tasthu


pañcapādaṃ pitaraṃ dvādaśākṛtiṃ diva āhuḥ pare ardhe purīṣiṇam

atheme anya upare vicakṣaṇaṃ saptacakre ṣaḷara āhurarpitam

pañcāre cakre parivartamāne tasminnā tasthurbhuvanāni viśvā

tasya nākṣastapyate bhūribhāraḥ sanādeva na śīryate sanābhi


sanemi cakramajaraṃ vi vāvṛta uttānāyāṃ daśa yuktā vahanti

sūryasya cakṣū rajasaityāvṛtaṃ tasminnārpitā bhuvanāni viśvā

sākaṃjānāṃ saptathamahurekajaṃ ṣaḷ id yamā ṛṣayo devajā iti

teṣāmiṣṭāni vihitāni dhāmaśa sthātre rejante vikṛtāni rūpaśa


striyaḥ satīstānu me puṃsa āhuḥ paśyadakṣaṇvān navi cetadandhaḥ

kaviryaḥ putraḥ sa īmā ciketa yastā vijānāt sa pituṣ pitāsat

avaḥ pareṇa para enāvareṇa padā vatsaṃ bibhratī ghaurudasthāt

sā kadrīcī kaṃ svidardhaṃ parāghāt kva svit sūte nahi yūthe anta


avaḥ pareṇa pitaraṃ yo asyānuveda para enāvareṇa

kavīyamānaḥ ka iha pra vocad devaṃ manaḥ kuto adhi prājātam

ye arvāñcastānu parāca āhurye parāñcastānu arvāca āhuḥ

indraśca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti

dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pari ṣasvajāte

tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhi cākaśīti

yatrā suparṇā amṛtasya bhāghamanimeṣaṃ vidathābhisvaranti

ino viśvasya bhuvanasya ghopāḥ sa mā dhīraḥ pākamatrā viveśa

yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve

tasyedāhuḥ pippalaṃ svādvaghre tan non naśad yaḥpitaraṃ na veda

yad ghāyatre adhi ghāyatramāhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata

yad vā jaghajjaghatyāhitaṃ padaṃ ya it tad viduste amṛtatvamānaśu


ghāyatreṇa prati mimīte arkamarkeṇa sāma traiṣṭubhena vākam

vākena vākaṃ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ


jaghatā sindhuṃ divyasthabhāyad rathantare sūryaṃ paryapaśyat

ghāyatrasya samidhastisra āhustato mahnā pra ririce mahitvā

upa hvaye sudughāṃ dhenumetāṃ suhasto ghodhughuta dohadenām

śreṣṭhaṃ savaṃ savitā sāviṣan no.abhīddho gharmastadu ṣu pra vocam

hiṅkṛṇvatī vasupatnī vasūnāṃ vatsamichantī manasābhyāghāt

duhāmaśvibhyāṃ payo aghnyeyaṃ sa vardhatāṃ mahate saubhaghāya

ghauramīmedanu vatsaṃ miṣantaṃ mūrdhānaṃ hiṃṃ akṛṇon mātavā u

sṛkvāṇaṃ gharmamabhi vāvaśānā mimāti māyuṃ payate payobhi


ayaṃ sa śiṅkte yena ghaurabhīvṛtā mimāti māyuṃ dhvasanāvadhi śritā

sā cittibhirni hi cakāra martyaṃ vidyud bhavantī prati vavrimauhata

anacchaye turaghātu jīvamejad dhruvaṃ madhya ā pastyānām

jīvo mṛtasya carati svadhābhiramartyo martyenā sayoni


apaśyaṃ ghopāmanipadyamānamā ca parā ca pathibhiścarantam

sa sadhrīcīḥ sa viśūcīrvasāna ā varīvarti bhuvaneṣvanta


ya īṃ cakāra na so asya veda ya īṃ dadarśa hirughin nutasmāt

sa māturyonā parivīto antarbahuprajā nirṛtimā viveśa

dyaurme pitā janitā nābhiratra bandhurme mātā pṛthivīmahīyam

uttānayoścamvoryonirantaratrā pitā duhiturgharbhamādhāt

pṛchāmi tvā paramantaṃ pṛthivyāḥ pṛchāmi yatra bhuvanasyanābhiḥ

pṛchāmi tvā vṛṣṇo aśvasya retaḥ pṛchāmi vācaḥ paramaṃ vyoma

iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ

ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥparamaṃ vyoma

saptārdhagharbhā bhuvanasya reto viṣṇostiṣṭhanti pradiśāvidharmaṇi

te dhītibhirmanasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvata


an vi jānāmi yadivedamasmi niṇyaḥ saṃnaddho manasā carāmi

yadā māghan prathamajā ṛtasyādid va[co aśnuve bhāghamasyāḥ


apāṃ prāṃ eti svadhayā ghṛbhīto.amartyo martyenā sayoniḥ

tā śaśvantā viṣūcīnā viyantā nyanyaṃ cikyurna nicikyuranyam

co akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ

yastan na veda kiṃ ṛcā kariṣyati ya it tad vidusta ime samāsate

sūyavasād bhaghavatī hi bhūyā atho vayaṃ bhaghavantaḥ syāma

addhi tṛṇamaghnye viśvadānīṃ piba śuddhamudakamācarantī

ghaurīrmimāya salilāni takṣatyekapadī dvipadī sā catuṣpadī

aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā parame vyoman

tasyāḥ samudrā adhi vi kṣaranti tena jīvanti pradiśaścatasraḥ

tataḥ kṣaratyakṣaraṃ tad viśvamupa jīvati

śakamayaṃ dhūmamārādapaśyaṃ viṣūvatā para enāvareṇa

ukṣāṇaṃ pṛśnimapacanta vīrāstāni dharmāṇi prathamānyāsan

trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām

viśvameko abhi caṣṭe śacībhirdhrājirekasya dadṛśena rūpam

catvāri vāk parimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ

ghuhā trīṇi nihitā neṅghayanti turīyaṃ vāco manuṣyā vadanti

indraṃ mitraṃ varuṇamaghnimāhuratho divyaḥ sa suparṇo gharutmān

ekaṃ sad viprā bahudhā vadantyaghniṃ yamaṃ mātariśvānamāhu


kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divamut patanti

ta āvavṛtran sadanād ṛtasyādid ghṛtena pṛthivī vyudyate

dvādaśa pradhayaścakramekaṃ trīṇi nabhyāni ka u tacciketa

tasmin sākaṃ triśatā na śaṅkavo.arpitāḥ ṣaṣṭirna calācalāsa


yaste stanaḥ śaśayo yo mayobhūryena viśvā puṣyasi vāryāṇi

yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tamiha dhātave ka


yajñena yajñamayajanta devāstani dharmāṇi prathamānyāsan

te ha nākaṃ mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ


samānametadudakamuccaityava cāhabhiḥ

bhūmiṃ parjanyā jinvanti divaṃ jinvantyaghnaya


divyaṃ suparṇaṃ vāyasaṃ bṛhantamapāṃ gharbhaṃ darśatamoṣadhīnām

abhīpato vṛṣṭibhistarpayantaṃ sarasvantamavase johavīmi
rodwell htb| ann rodwell
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 164