Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 165

Rig Veda Book 1. Hymn 165

Rig Veda Book 1 Hymn 165

कया शुभा सवयसः सनीळाः समान्या मरुतः सं मिमिक्षुः

कया मती कुत एतास एते.अर्चन्ति शुष्मं वर्षणो वसूया

कस्य बरह्माणि जुजुषुर्युवानः को अध्वरे मरुत आ ववर्त

शयेनानिव धरजतो अन्तरिक्षे केन महा मनसा रीरमाम

कुतस्त्वमिन्द्र माहिनः सन्नेको यासि सत्पते किं त इत्था

सं पर्छसे समराणः शुभानैर्वोचेस्तन नो हरिवो यत्ते अस्मे

बरह्माणि मे मतयः शं सुतासः शुष्म इयर्ति परभ्र्तो मे अद्रिः

आ शासते परति हर्यन्त्युक्थेमा हरी वहतस्ता नो अछ

अतो वयमन्तमेभिर्युजानाः सवक्षत्रेभिस्तन्वः शुम्भमानाः

महोभिरेतानुप युज्महे नविन्द्र सवधामनु हि नो बभूथ

कव सया वो मरुतः सवधासीद यन मामेकं समधत्ताहिहत्ये

अहं हयूग्रस्तविषस्तुविष्मान विश्वस्य शत्रोरनमं वधस्नैः

भूरि चकर्थ युज्येभिरस्मे समानेभिर्व्र्षभ पौंस्येभिः

भूरीणि हि कर्णवामा शविष्ठेन्द्र करत्वा मरुतो यद्वशाम

वधीं वर्त्रं मरुत इन्द्रियेण सवेन भामेन तविषो बभूवान

अहमेता मनवे विश्वश्चन्द्राः सुगा अपश्चकर वज्रबाहुः

अनुत्तमा ते मघवन नकिर्नु न तवावानस्ति देवता विदानः

न जायमानो नशते न जातो यानि करिष्या कर्णुहिप्रव्र्द्ध

एकस्य चिन मे विभ्वस्त्वोजो या नु दध्र्ष्वान कर्णवै मनीषा

अहं हयूग्रो मरुतो विदानो यानि चयवमिन्द्र इदीश एषाम

अमन्दन मा मरुत सतोमो अत्र यन मे नरः शरुत्यं बरह्म चक्र

इन्द्राय वर्ष्णे सुमखाय मह्यं सख्ये सखायस्तन्वेतनूभिः

एवेदेते परति मा रोचमाना अनेद्यः शरव एषो दधानाः

संचक्ष्या मरुतश्चन्द्रवर्णा अछान्त मे छदयाथा चनूनम

को नवत्र मरुतो मामहे वः पर यातन सखीन्रछा सखायः

मन्मानि चित्रा अपिवातयन्त एषां भूत नवेदा म रतानाम

आ यद दुवस्याद दुवसे न कारुरस्माञ्चक्रे मान्यस्य मेधा

ओ षु वर्त्त मरुतो विप्रमछेमा बरह्माणि जरिता वोर्चत

एष व सतोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य करोः

एषा यासीष्ट तन्वे वयां विद्यामेषं वर्जनं जीरदानुम


kayā śubhā savayasaḥ sanīḷāḥ samānyā marutaḥ saṃ mimikṣuḥ

kayā matī kuta etāsa ete.arcanti śuṣmaṃ vṛṣaṇo vasūyā

kasya brahmāṇi jujuṣuryuvānaḥ ko adhvare maruta ā vavarta

śyenāniva dhrajato antarikṣe kena mahā manasā rīramāma

kutastvamindra māhinaḥ sanneko yāsi satpate kiṃ ta itthā

saṃ pṛchase samarāṇaḥ śubhānairvocestan no harivo yatte asme

brahmāṇi me matayaḥ śaṃ sutāsaḥ śuṣma iyarti prabhṛto me adri

ā ś
sate prati haryantyukthemā harī vahatastā no acha

ato vayamantamebhiryujānāḥ svakṣatrebhistanvaḥ śumbhamānāḥ


mahobhiretānupa yujmahe nvindra svadhāmanu hi no babhūtha

kva syā vo marutaḥ svadhāsīd yan māmekaṃ samadhattāhihatye

ahaṃ hyūghrastaviṣastuviṣmān viśvasya śatroranamaṃ vadhasnai


bhūri cakartha yujyebhirasme samānebhirvṛṣabha pauṃsyebhiḥ

bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yadvaśāma

vadhīṃ vṛtraṃ maruta indriyeṇa svena bhāmena taviṣo babhūvān

ahametā manave viśvaścandrāḥ sughā apaścakara vajrabāhu


anuttamā te maghavan nakirnu na tvāvānasti devatā vidānaḥ

na jāyamāno naśate na jāto yāni kariṣyā kṛṇuhipravṛddha

ekasya cin me vibhvastvojo yā nu dadhṛṣvān kṛṇavai manīṣā


ahaṃ hyūghro maruto vidāno yāni cyavamindra idīśa eṣām

amandan mā maruta stomo atra yan me naraḥ śrutyaṃ brahma cakra

indrāya vṛṣṇe sumakhāya mahyaṃ sakhye sakhāyastanvetanūbhi


evedete prati mā rocamānā anedyaḥ śrava eṣo dadhānāḥ


saṃcakṣyā marutaścandravarṇā achānta me chadayāthā canūnam

ko nvatra maruto māmahe vaḥ pra yātana sakhīnrachā sakhāyaḥ

manmāni citrā apivātayanta eṣāṃ bhūta navedā ma ṛtānām

ā
yad duvasyād duvase na kārurasmāñcakre mānyasya medhā

o ṣu vartta maruto vipramachemā brahmāṇi jaritā voarcat

eṣa va stomo maruta iyaṃ ghīrmāndāryasya mānyasya karoḥ

eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum
antwerp polyglot bible| antwerp polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 165