Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 166

Rig Veda Book 1. Hymn 166

Rig Veda Book 1 Hymn 166

तन नु वोचाम रभसाय जन्मने पूर्वं महित्वं वर्षभस्यकेतवे

ऐधेव यामन मरुतस्तुविष्वणो युधेव शक्रास्तविषाणि कर्तन

नित्यं न सूनुं मधु बिभ्रत उप करीळन्ति करीळा विदथेषु घर्ष्वयः

नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति सवतवसो हविष्क्र्तम

यस्मा ऊमासो अम्र्ता अरासत रायस पोषं च हविषा ददाशुषे

उक्षन्त्यस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः

आ ये रजांसि तविषीभिरव्यत पर व एवासः सवयतासोध्रजन

भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामःप्रयतास्व रष्टिषु

यत तवेषयामा नदयन्त पर्वतान दिवो वा पर्ष्ठं नर्याचुच्यवुः

विश्वो वो अज्मन भयते वनस्पती रथीयन्तीवप्र जिहीत ओषधिः

यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिं पिपर्तन

यत्रा वो दिद्युद रदति करिविर्दती रिणाति पश्वः सुधितेव बर्हणा

पर सकम्भदेष्णा अनवभ्रराधसो.अलात्र्णासो विदथेषु सुष्टुताः

अर्चन्त्यर्कं मदिरस्य पीतये विदुर्वीरस्य परथमानि पौंस्या

शतभुजिभिस्तमभिह्रुतेरघात पूर्भी रक्षता मरुतो यमावत

जनं यमुग्रास्तवसो विरप्शिनः पाथना शंसात तनयस्य पुष्टिषु

विश्वानि भद्रा मरुतो रथेषु वो मिथस्प्र्ध्येव तविषाण्याहिता

अंसेष्वा वः परपथेषु खादयो.अक्षो वश्चक्रा समया वि वाव्र्ते

भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः

अंसेष्वेताः पविषु कषुरा अधि वयो न पक्षान वयनु शरियो धिरे

महान्तो मह्ना विभ्वो विभूतयो दूरेद्र्शो ये दिव्या इव सत्र्भिः

मन्द्राः सुजिह्वाः सवरितार आसभिः सम्मिश्ला इन्द्रे मरुतः परिष्टुभः

तद वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रमदितेरिव वरतम

इन्द्रश्चन तयजसा वि हरुणाति तज्जनाय यस्मै सुक्र्ते अराध्वम

तद वो जामित्वं मरुतः परे युगे पुरू यच्छंसमम्र्तासावत

अया धिया मनवे शरुष्टिमाव्या साकं नरो दंसनैरा चिकित्रिरे

येन दीर्घं मरुतः शूशवाम युष्माकेन परीणसा तुरासः

आ यत ततनन वर्जने जनास एभिर्यज्ञेभिस्तदभीष्टिमश्याम

एष व सतोमो...


tan nu vocāma rabhasāya janmane pūrvaṃ mahitvaṃ vṛṣabhasyaketave

aidheva yāman marutastuviṣvaṇo yudheva śakrāstaviṣāṇi kartana

nityaṃ na sūnuṃ madhu bibhrata upa krīḷanti krīḷā vidatheṣu ghṛṣvayaḥ

nakṣanti rudrā avasā namasvinaṃ na mardhanti svatavaso haviṣkṛtam

yasmā ūmāso amṛtā arāsata rāyas poṣaṃ ca haviṣā dadāśuṣe

ukṣantyasmai maruto hitā iva purū rajāṃsi payasā mayobhuva

ā
ye rajāṃsi taviṣībhiravyata pra va evāsaḥ svayatāsoadhrajan

bhayante viśvā bhuvanāni harmyā citro vo yāmaḥprayatāsv ṛṣṭiṣu

yat tveṣayāmā nadayanta parvatān divo vā pṛṣṭhaṃ naryāacucyavuḥ

viśvo vo ajman bhayate vanaspatī rathīyantīvapra jihīta oṣadhi


yūyaṃ na ughrā marutaḥ sucetunāriṣṭaghrāmāḥ sumatiṃ pipartana

yatrā vo didyud radati krivirdatī riṇāti paśvaḥ sudhiteva barhaṇā


pra skambhadeṣṇā anavabhrarādhaso.alātṛṇāso vidatheṣu suṣṭutāḥ


arcantyarkaṃ madirasya pītaye vidurvīrasya prathamāni pauṃsyā

atabhujibhistamabhihruteraghāt pūrbhī rakṣatā maruto yamāvata

janaṃ yamughrāstavaso virapśinaḥ pāthanā śaṃsāt tanayasya puṣṭiṣu

viśvāni bhadrā maruto ratheṣu vo mithaspṛdhyeva taviṣāṇyāhitā

aṃseṣvā vaḥ prapatheṣu khādayo.akṣo vaścakrā samayā vi vāvṛte

bhūrīṇi bhadrā naryeṣu bāhuṣu vakṣassu rukmā rabhasāso añjayaḥ

aṃseṣvetāḥ paviṣu kṣurā adhi vayo na pakṣān vyanu śriyo dhire

mahānto mahnā vibhvo vibhūtayo dūredṛśo ye divyā iva stṛbhiḥ

mandrāḥ sujihvāḥ svaritāra āsabhiḥ sammiślā indre marutaḥ pariṣṭubha


tad vaḥ sujātā maruto mahitvanaṃ dīrghaṃ vo dātramaditeriva vratam

indraścana tyajasā vi hruṇāti tajjanāya yasmai sukṛte arādhvam

tad vo jāmitvaṃ marutaḥ pare yughe purū yacchaṃsamamṛtāsaāvata

ayā dhiyā manave śruṣṭimāvyā sākaṃ naro daṃsanairā cikitrire

yena dīrghaṃ marutaḥ śūśavāma yuṣmākena parīṇasā turāsa

ā
yat tatanan vṛjane janāsa ebhiryajñebhistadabhīṣṭimaśyām

eṣa va stomo...
the spiritual exercises of st ignatius loyola| the spiritual exercises of st ignatius loyola
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 166