Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 169

Rig Veda Book 1. Hymn 169

Rig Veda Book 1 Hymn 169

महश्चित तवमिन्द्र यत एतान महश्चिदसि तयजसो वरूता

स नो वेधो मरुतां चिकित्वान सुम्ना वनुष्व तव हि परेष्ठा

अयुज्रन त इन्द्र विश्वक्र्ष्टीर्विदानासो निष्षिधो मर्त्यत्रा

मरुतां पर्त्सुतिर्हासमाना सवर्मीळ्हस्य परधनस्य सातौ

अम्यक सा त इन्द्र रष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति

अग्निश्चिद धि षमातसे शुशुक्वानापो न दवीपं दधतिप्रयांसि

तवं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम

सतुतश्च यास्ते चकनन्त वायो सतनं न मध्वःपीपयन्त वाजैः

तवे राय इन्द्र तोशतमाः परणेतारः कस्य चिद रतायोः

ते षु णो मरुतो मर्ळयन्तु ये समा पुरा गातूयन्तीव देवाः

परति पर याहीन्द्र मीळ्हुषो नॄन महः पार्थिवे सदने यतस्व

अध यदेषां पर्थुबुध्नास एतास्तीर्थे नार्यः पौंस्यानि तस्थुः

परति घोराणामेतानामयासां मरुतां शर्ण्व आयतामुपब्दिः

ये मर्त्यं पर्तनायन्तमूमैर्र्णावानं न पतयन्त सर्गैः

तवं मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोग्राः

सतवानेभि सतवसे देव देवैर्विद्यामेषं वर्जनं जीरदानुम


mahaścit tvamindra yata etān mahaścidasi tyajaso varūtā

sa no vedho marutāṃ cikitvān sumnā vanuṣva tava hi preṣṭhā

ayujran ta indra viśvakṛṣṭrvidānāso niṣṣidho martyatrā

marutāṃ pṛtsutirhāsamānā svarmīḷhasya pradhanasya sātau

amyak sā ta indra ṛṣṭirasme sanemyabhvaṃ maruto junanti

aghniścid dhi ṣmātase śuśukvānāpo na dvīpaṃ dadhatiprayāṃsi

tvaṃ tū na indra taṃ rayiṃ dā ojiṣṭhayā dakṣiṇayeva rātim

stutaśca yāste cakananta vāyo stanaṃ na madhvaḥpīpayanta vājai


tve rāya indra tośatamāḥ praṇetāraḥ kasya cid ṛtāyoḥ

te ṣu ṇo maruto mṛḷayantu ye smā purā ghātūyantīva devāḥ


prati pra yāhīndra mīḷhuṣo nṝn mahaḥ pārthive sadane yatasva

adha yadeṣāṃ pṛthubudhnāsa etāstīrthe nāryaḥ pauṃsyāni tasthu


prati ghorāṇāmetānāmayāsāṃ marutāṃ śṛva āyatāmupabdiḥ

ye martyaṃ pṛtanāyantamūmairṛṇāvānaṃ na patayanta sarghai


tvaṃ mānebhya indra viśvajanyā radā marudbhiḥ śurudho ghoaghrāḥ


stavānebhi stavase deva devairvidyāmeṣaṃ vṛjanaṃ jīradānum
thrice greatest hermes vol 1 3| thrice greatest herme
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 169