Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 17

Rig Veda Book 1. Hymn 17

Rig Veda Book 1 Hymn 17

इन्द्रावरुणयोरहं सम्राजोरव आ वर्णे

ता नो मर्ळातीद्र्शे

गन्तारा हि सथो.अवसे हवं विप्रस्य मावतः

धर्ताराचर्षणीनाम

अनुकामं तर्पयेथामिन्द्रावरुण राय आ

ता वां नेदिष्ठमीमहे

युवाकु हि शचीनां युवाकु सुमतीनाम

भूयाम वाजदाव्नाम

इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम

करतुर्भवत्युक्थ्यः

तयोरिदवसा वयं सनेम नि च धीमहि

सयादुत पररेचनम

इन्द्रावरुण वामहं हुवे चित्राय राधसे

अस्मान सु जिग्युषस कर्तम

इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्वा

अस्मभ्यं शर्म यछतम

पर वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे

यां रधाथे सधस्तुतिम


indrāvaruṇayorahaṃ samrājorava ā vṛṇe

tā no mṛḷātaīdṛśe

ghantārā hi stho.avase havaṃ viprasya māvataḥ

dhartārācarṣaṇīnām

anukāmaṃ tarpayethāmindrāvaruṇa rāya ā

tā vāṃ nediṣṭhamīmahe

yuvāku hi śacīnāṃ yuvāku sumatīnām

bhūyāma vājadāvnām

indraḥ sahasradāvnāṃ varuṇaḥ śaṃsyānām

kraturbhavatyukthya


tayoridavasā vayaṃ sanema ni ca dhīmahi

syāduta prarecanam

indrāvaruṇa vāmahaṃ huve citrāya rādhase

asmān su jighyuṣas kṛtam

indrāvaruṇa nū nu vāṃ siṣāsantīṣu dhīṣvā

asmabhyaṃ śarma yachatam

pra vāmaśnotu suṣṭutirindrāvaruṇa yāṃ huve

yāṃ ṛdhāthe sadhastutim
apostolic bible polyglot| apostolic bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 17