Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 170

Rig Veda Book 1. Hymn 170

Rig Veda Book 1 Hymn 170

न नूनमस्ति नो शवः कस्तद वेद यदद्भुतम

अन्यस्यचित्तमभि संचरेण्यमुताधीतं वि नश्यति

किं न इन्द्र जिघांससि भरातरो मरुतस्तव

तेभिः कल्पस्व साधुया मा नः समरणे वधीः

किं नो भरातरगस्त्य सखा सन्नति मन्यसे

विद्मा हि तेयथा मनो.अस्मभ्यमिन न दित्ससि

अरं कर्ण्वन्तु वेदिं समग्निमिन्धतां पुरः

तत्राम्र्तस्य चेतनं यज्ञं ते तनवावहै

तवमीशिषे वसुपते वसूनां तवं मित्राणां मित्रपते धेष्ठः

इन्द्र तवं मरुद्भिः सं वदस्वाध पराशान रतुथा हवींषि


na nūnamasti no śvaḥ kastad veda yadadbhutam

anyasyacittamabhi saṃcareṇyamutādhītaṃ vi naśyati

kiṃ na indra jighāṃsasi bhrātaro marutastava

tebhiḥ kalpasva sādhuyā mā naḥ samaraṇe vadhīḥ


kiṃ no bhrātaraghastya sakhā sannati manyase

vidmā hi teyathā mano.asmabhyamin na ditsasi

araṃ kṛṇvantu vediṃ samaghnimindhatāṃ puraḥ

tatrāmṛtasya cetanaṃ yajñaṃ te tanavāvahai

tvamīśiṣe vasupate vasūnāṃ tvaṃ mitrāṇāṃ mitrapate dheṣṭhaḥ

indra tvaṃ marudbhiḥ saṃ vadasvādha prāśāna ṛtuthā havīṃṣi
book twelve chapter v| bereshit rabba chapter xvii
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 170