Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 174

Rig Veda Book 1. Hymn 174

Rig Veda Book 1 Hymn 174

तवं राजेन्द्र ये च देवा रक्षा नॄन पाह्यसुर तवमस्मान

तवं सत्पतिर्मघवा नस्तरुत्रस्त्वं सत्यो वसवानः सहोदाः

दनो विश इन्द्र मर्ध्रवाचः सप्त यत पुरः शर्म शारदीर्दर्त

रणोरपो अनवद्यार्णा यूने वर्त्रं पुरुकुत्साय रन्धीः

अजा वर्त इन्द्र शूरपत्नीर्द्यां च येभिः पुरुहूत नूनम

रक्षो अग्निमशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः

शेषन नु त इन्द्र सस्मिन योनौ परशस्तये पवीरवस्य मह्ना

सर्जदर्णांस्यव यद युधा गास्तिष्ठद धरी धर्षता मर्ष्ट वाजान

वह कुत्समिन्द्र यस्मिञ्चाकन सयूमन्यू रज्रा वातस्याश्वा

पर सूरश्चक्रं वर्हतादभीके.अभि सप्र्धो यासिषद्वज्रबाहुः

जघन्वानिन्द्र मित्रेरूञ्चोदप्रव्र्द्धो हरिवो अदाशून

परये पश्यन्नर्यमणं सचायोस्त्वया शूर्ता वहमाना अपत्यम

रपत कविरिन्द्रार्कसातौ कषां दासायोपबर्हणीं कः

करत तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचं मर्धिश्रेत

सना ता त इन्द्र नव्या आगुः सहो नभो.अविरणाय पूर्वीः

भिनत पुरो न भिदो अदेवीर्ननमो वधरदेवस्य पीयोः

तवं धुनिरिन्द्र धुनिमतीर्र्णोरपः सीरा न सरवन्तीः

पर यत समुद्रमति शूर पर्षि पारया तुर्वशं यदुं सवस्ति

तवमस्माकमिन्द्र विश्वध सय अव्र्कतमो नरां नर्पाता

स नो विश्वासां सप्र्धां सहोदा वि...


tvaṃ rājendra ye ca devā rakṣā nṝn pāhyasura tvamasmān

tvaṃ satpatirmaghavā nastarutrastvaṃ satyo vasavānaḥ sahodāḥ


dano viśa indra mṛdhravācaḥ sapta yat puraḥ śarma śāradīrdart

orapo anavadyārṇā yūne vṛtraṃ purukutsāya randhīḥ


ajā vṛta indra śūrapatnīrdyāṃ ca yebhiḥ puruhūta nūnam

rakṣo aghnimaśuṣaṃ tūrvayāṇaṃ siṃho na dame apāṃsi vasto

eṣan nu ta indra sasmin yonau praśastaye pavīravasya mahnā

sṛjadarṇāṃsyava yad yudhā ghāstiṣṭhad dharī dhṛṣatā mṛṣṭa vājān

vaha kutsamindra yasmiñcākan syūmanyū ṛjrā vātasyāśvā

pra sūraścakraṃ vṛhatādabhīke.abhi spṛdho yāsiṣadvajrabāhu


jaghanvānindra mitrerūñcodapravṛddho harivo adāśūn

praye paśyannaryamaṇaṃ sacāyostvayā śūrtā vahamānā apatyam

rapat kavirindrārkasātau kṣāṃ dāsāyopabarhaṇīṃ kaḥ

karat tisro maghavā dānucitrā ni duryoṇe kuyavācaṃ mṛdhiśret

sanā tā ta indra navyā āghuḥ saho nabho.aviraṇāya pūrvīḥ


bhinat puro na bhido adevīrnanamo vadharadevasya pīyo


tvaṃ dhunirindra dhunimatīrṛṇorapaḥ sīrā na sravantīḥ


pra yat samudramati śūra parṣi pārayā turvaśaṃ yaduṃ svasti

tvamasmākamindra viśvadha sya avṛkatamo narāṃ nṛpātā

sa no viśvāsāṃ spṛdhāṃ sahodā vi...
polyglot bible american bible society| polyglot bible american bible society
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 174