Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 175

Rig Veda Book 1. Hymn 175

Rig Veda Book 1 Hymn 175

मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः

वर्षा ते वर्ष्ण इन्दुर्वाजी सहस्रसातमः

आ नस्ते गन्तु मत्सरो वर्षा मदो वरेण्यः

सहावानिन्द्रसानसिः पर्तनाषाळ अमर्त्यः

तवं हि शूरः सनिता चोदयो मनुषो रथम

सहावान दस्युमव्रतमोषः पात्रं न शोचिषा

मुषाय सुर्यं कवे चक्रमीशान ओजसा

वह शुष्णायवधं कुत्सं वातस्याश्वैः

शुष्मिन्तमो हि ते मदो दयुम्निन्तम उत करतुः

वर्त्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः

यथा पुर्वेभ्यो जरित्र्भ्य इन्द्र मय इवापो न तर्ष्यते बभूथ

तामनु तवा निविदं जोहवीमि वि...


matsyapāyi te mahaḥ pātrasyeva harivo matsaro madaḥ

vṛṣā te vṛṣṇa indurvājī sahasrasātama

ā
naste ghantu matsaro vṛṣā mado vareṇyaḥ

sahāvānindrasānasiḥ pṛtanāṣāḷ amartya


tvaṃ hi śūraḥ sanitā codayo manuṣo ratham

sahāvān dasyumavratamoṣaḥ pātraṃ na śociṣā


muṣāya suryaṃ kave cakramīśāna ojasā

vaha śuṣṇāyavadhaṃ kutsaṃ vātasyāśvai

uṣmintamo hi te mado dyumnintama uta kratuḥ

vṛtraghnā varivovidā maṃsīṣṭhā aśvasātama


yathā purvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha

tāmanu tvā nividaṃ johavīmi vi...
famine by liam o'flaherty chapter one text| famine by liam o'flaherty chapter one text
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 175