Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 176

Rig Veda Book 1. Hymn 176

Rig Veda Book 1 Hymn 176

मत्सि नो वस्यैष्टय इन्द्रमिन्दो वर्षा विश

रघायमाणैन्वसि शत्रुमन्ति न विन्दसि

तस्मिन्ना वेशया गिरो य एकश्चर्षणीनाम

अनु सवधायमुप्यते यवं न चर्क्र्षद वर्षा

यस्य विश्वानि हस्तयोः पञ्च कषितीनां वसु

सपाशयस्व यो अस्मध्रुग दिव्येवाशनिर्जहि

असुन्वन्तं समं जहि दूणाशं यो न ते मयः

अस्मभ्यमस्य वेदनं दद्धि सूरिश्चिदोहते

आवो यस्य दविबर्हसो.अर्केषु सानुषगसत

आजाविन्द्रस्येन्दो परावो वाजेषु वाजिनम

यथा पूर्वेभ्यो...


matsi no vasyaiṣṭaya indramindo vṛṣā viśa

ṛghāyamāṇainvasi śatrumanti na vindasi

tasminnā veśayā ghiro ya ekaścarṣaṇīnām

anu svadhāyamupyate yavaṃ na carkṛṣad vṛṣā


yasya viśvāni hastayoḥ pañca kṣitīnāṃ vasu

spāśayasva yo asmadhrugh divyevāśanirjahi

asunvantaṃ samaṃ jahi dūṇāśaṃ yo na te mayaḥ

asmabhyamasya vedanaṃ daddhi sūriścidohate

āvo yasya dvibarhaso.arkeṣu sānuṣaghasat

ājāvindrasyendo prāvo vājeṣu vājinam

yathā pūrvebhyo...
four crowned martyr saint| aints and their live
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 176