Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 177

Rig Veda Book 1. Hymn 177

Rig Veda Book 1 Hymn 177

आ चर्षणिप्रा वर्षभो जनानां राजा कर्ष्टीनां पुरुहूत इन्द्रः

सतुतः शरवस्यन्नवसोप मद्रिग युक्त्वा हरीव्र्षणा याह्यर्वां

ये ते वर्षणो वर्षभास इन्द्र बरह्मयुजो वर्षरथासो अत्याः

ताना तिष्ठ तेभिरा याह्यर्वां हवामहे तवा सुत इन्द्र सोमे

आ तिष्ठ रथं वर्षणं वर्षा ते सुतः सोमः परिषिक्ता मधूनि

युक्त्वा वर्षभ्यां वर्षभ कषितीनां हरिभ्यां याहि परवतोप मद्रिक

अयं यज्ञो देवया अयं मियेध इमा बरह्मण्ययमिन्द्र सोमः

सतीर्णं बर्हिरा तु शक्र पर याहि पिबा निषद्यवि मुचा हरी इह

ओ सुष्टुत इन्द्र याह्यर्वां उप बरह्माणि मान्यस्य कारोः

विद्याम वस्तोरवसा गर्णन्तो वि...

ā
carṣaṇiprā vṛṣabho janānāṃ rājā kṛṣṭnāṃ puruhūta indraḥ

stutaḥ śravasyannavasopa madrigh yuktvā harīvṛṣaṇā yāhyarvāṃ


ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ


tānā tiṣṭha tebhirā yāhyarvāṃ havāmahe tvā suta indra some

ā
tiṣṭha rathaṃ vṛṣaṇaṃ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni

yuktvā vṛṣabhyāṃ vṛṣabha kṣitīnāṃ haribhyāṃ yāhi pravatopa madrik

ayaṃ yajño devayā ayaṃ miyedha imā brahmaṇyayamindra somaḥ

stīrṇaṃ barhirā tu śakra pra yāhi pibā niṣadyavi mucā harī iha

o suṣṭuta indra yāhyarvāṃ upa brahmāṇi mānyasya kāroḥ

vidyāma vastoravasā ghṛṇanto vi...
2 esdras 8 50| 2 esdras 8 50
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 177