Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 178

Rig Veda Book 1. Hymn 178

Rig Veda Book 1 Hymn 178

यद ध सया त इन्द्र शरुष्टिरस्ति यया बभूथ जरित्र्भ्य ऊती

मा नः कामं महयन्तमा धग विश्वा ते अश्याम्पर्याप आयोः

न घा राजेन्द्र आ दभन नो या नु सवसारा कर्णवन्त योनौ

आपश्चिदस्मै सुतुका अवेषन गमन न इन्द्रः सख्या वयश्च

जेता नर्भिरिन्द्रः पर्त्सु शूरः शरोता हवं नाधमानस्य कारोः

परभर्ता रथं दाशुष उपक उद्यन्त गिरो यदि च तमना भूत

एवा नर्भिरिन्द्रः सुश्रवस्या परखादः पर्क्षो अभि मित्रिणो भूत

समर्य इष सतवते विवाचि सत्राकरो यजमानस्यशंसः

तवया वयं मघवन्निन्द्र शत्रुनभि षयम महतो मन्यमनान

तवं तराता तवमु नो वर्धे भुर्वि...


yad dha syā ta indra śruṣṭirasti yayā babhūtha jaritṛbhya ūtī

mā naḥ kāmaṃ mahayantamā dhagh viśvā te aśyāmparyāpa āyo


na ghā rājendra ā dabhan no yā nu svasārā kṛṇavanta yonau

āpaścidasmai sutukā aveṣan ghaman na indraḥ sakhyā vayaśca

jetā nṛbhirindraḥ pṛtsu śūraḥ śrotā havaṃ nādhamānasya kāroḥ

prabhartā rathaṃ dāśuṣa upaka udyanta ghiro yadi ca tmanā bhūt

evā nṛbhirindraḥ suśravasyā prakhādaḥ pṛkṣo abhi mitriṇo bhūt

samarya iṣa stavate vivāci satrākaro yajamānasyaśaṃsa


tvayā vayaṃ maghavannindra śatrunabhi ṣyama mahato manyamanān

tvaṃ trātā tvamu no vṛdhe bhurvi...
the apostolic bible polyglot| the apostolic bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 178