Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 179

Rig Veda Book 1. Hymn 179

Rig Veda Book 1 Hymn 179

परुवीरहं शरदः शश्रमणा दोषा वस्तोरुषसो जरयन्तीः

मिनाति शरियं जरिमा तनूनमप्यु नु पत्नीर्व्र्षणो जगम्युः

ये चिद धि पूर्व रतसाप आसन साकं देवेभिरवदन्न्र्तानि

ते चिदवसुर्नह्यन्तमापुः समू नु पत्नीर्व्र्षभिर्जगम्युः

न मर्षा शरान्तं यदवन्ति देवा विश्वा इत सप्र्धो अभ्यश्नवाव

जयावेदत्र शतनीथमजिं यत सम्यञ्चा मिथुनावभ्यजाव

नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चित

लोपामुद्र वर्षणं नी रिणति धीरमधीर धयति शवसन्तम

इमं न सोममन्तितो हर्त्सु पीतमुप बरुवे

यत सीमागश्चक्र्मा तत सु मर्ळतु पुलुकामो हि मर्त्यः

अगस्त्यः खनमनः खनित्रैः परजमपत्यं बलमिछमानः

उभौ वर्णाव रषिरुग्रः पुपोष सत्या देवेष्वशिषो जगाम


pruvīrahaṃ śaradaḥ śaśramaṇā doṣā vastoruṣaso jarayantīḥ


mināti śriyaṃ jarimā tanūnamapyu nu patnīrvṛṣaṇo jaghamyu


ye cid dhi pūrva ṛtasāpa āsan sākaṃ devebhiravadannṛtāni

te cidavasurnahyantamāpuḥ samū nu patnīrvṛṣabhirjaghamyu


na mṛṣā rāntaṃ yadavanti devā viśvā it spṛdho abhyaśnavāva

jayāvedatra śatanīthamajiṃ yat samyañcā mithunāvabhyajāva

nadasya mā rudhataḥ kāma āghannita ājāto amutaḥ kutaścit

lopāmudra vṛṣaṇaṃ nī riṇati dhīramadhīra dhayati śvasantam

imaṃ n somamantito hṛtsu pītamupa bruve

yat sīmāghaścakṛmā tat su mṛḷatu pulukāmo hi martya


aghastyaḥ khanamanaḥ khanitraiḥ prajamapatyaṃ balamichamānaḥ

ubhau varṇāv ṛṣirughraḥ pupoṣa satyā deveṣvaśiṣo jaghāma
polyglot bible| polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 179