Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 187

Rig Veda Book 1. Hymn 187

Rig Veda Book 1 Hymn 187

पितुं नु सतोषं महो धर्माणं तविषीम

यस्य तरितो वयोजसा वर्त्रं विपर्वमर्दयत

सवादो पितो मधो पितो वयं तवा वव्र्महे

अस्माकमविता भव

उप नः पितवा चर शिवः शिवाभिरूतिभिः

मयोभुरद्विषेण्यः सखा सुशेवो अद्वयाः

तव तये पितो रस रजांस्यनु विष्ठिताः

दिवि वाता इव शरिताः

तव तये पितो ददतस्तव सवादिष्ठ ते पितो

पर सवाद्मानो रसानां तुविग्रीवा इवेरते

तवे पितो महानां देवानां मनो हिताम

अकारि चारु केतुना तवाहिमवसावधीत

यददो पितो अजगन विवस्व पर्वतानाम

अत्रा चिन नो मधो पितो.अरं भक्षाय गम्याः

यदपामोषधीनां परिंशमारिशामहे

वातपे पीवैद भव

यत ते सोम गवाशिरो यवाशिरो भजामहे

वातापे...

करम्भ ओषधे भव पीवो वर्क्क उदारथिः

वातापे...

तं तवा वयं पितो वचोभिर्गावो न हव्या सुषूदिम

देवेभ्यस्त्वा सधमादमस्मभ्यं तवा सधमादम


pituṃ nu stoṣaṃ maho dharmāṇaṃ taviṣīm

yasya trito vyojasā vṛtraṃ viparvamardayat

svādo pito madho pito vayaṃ tvā vavṛmahe

asmākamavitā bhava

upa naḥ pitavā cara śivaḥ śivābhirūtibhiḥ

mayobhuradviṣeṇyaḥ sakhā suśevo advayāḥ


tava tye pito rasa rajāṃsyanu viṣṭhitāḥ


divi vātā iva śritāḥ


tava tye pito dadatastava svādiṣṭha te pito

pra svādmāno rasānāṃ tuvighrīvā iverate

tve pito mahānāṃ devānāṃ mano hitām

akāri cāru ketunā tavāhimavasāvadhīt

yadado pito ajaghan vivasva parvatānām

atrā cin no madho pito.araṃ bhakṣāya ghamyāḥ


yadapāmoṣadhīnāṃ pariṃśamāriśāmahe

vātape pīvaid bhava

yat te soma ghavāśiro yavāśiro bhajāmahe

vātāpe...


karambha oṣadhe bhava pīvo vṛkka udārathiḥ

vātāpe...


taṃ tvā vayaṃ pito vacobhirghāvo na havyā suṣūdima

devebhyastvā sadhamādamasmabhyaṃ tvā sadhamādam
veda sama veda atharva veda| veda sama veda yajur veda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 187