Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 20

Rig Veda Book 1. Hymn 20

Rig Veda Book 1 Hymn 20

अयं देवाय जन्मने सतोमो विप्रेभिरासया

अकारि रत्नधातमः

य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी

शमीभिर्यज्ञमाशत

तक्षन नासत्याभ्यां परिज्मानं सुखं रथम

तक्षन धेनुं सबर्दुघाम

युवाना पितरा पुनः सत्यमन्त्रा रजूयवः

रभवो विष्ट्यक्रत

सं वो मदासो अग्मतेन्द्रेण च मरुत्वता

आदित्येभिश्च राजभिः

उत तयं चमसं नवं तवष्टुर्देवस्य निष्क्र्तम

अकर्तचतुरः पुनः

ते नो रत्नानि धत्तन तरिरा साप्तानि सुन्वते

एकम-एकंसुशस्तिभिः

अधारयन्त वह्नयो.अभजन्त सुक्र्त्यया

भागं देवेषु यज्ञियम


ayaṃ devāya janmane stomo viprebhirāsayā

akāri ratnadhātama


ya indrāya vacoyujā tatakṣurmanasā harī

amībhiryajñamāśata

takṣan nāsatyābhyāṃ parijmānaṃ sukhaṃ ratham

takṣan dhenuṃ sabardughām

yuvānā pitarā punaḥ satyamantrā ṛjūyava

bhavo viṣṭyakrata

saṃ vo madāso aghmatendreṇa ca marutvatā

dityebhiśca rājabhi


uta tyaṃ camasaṃ navaṃ tvaṣṭurdevasya niṣkṛtam

akartacaturaḥ puna


te no ratnāni dhattana trirā sāptāni sunvate

ekam-ekaṃsuśastibhi


adhārayanta vahnayo.abhajanta sukṛtyayā

bhāghaṃ deveṣu yajñiyam
understanding language teaching from method to post method| room of distinction home improvement
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 20