Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 21

Rig Veda Book 1. Hymn 21

Rig Veda Book 1 Hymn 21

इहेन्द्राग्नी उप हवये तयोरित सतोममुश्मसि

ता सोमं सोमपातमा

ता यज्ञेषु पर शंसतेन्द्राग्नी शुम्भता नरः

ता गायत्रेषु गायत

ता मित्रस्य परशस्तय इन्द्राग्नी ता हवामहे

सोमपा सोमपीतये

उग्रा सन्ता हवामह उपेदं सवनं सुतम

इन्द्राग्नी एह गछताम

ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम

अप्रजाःसन्त्वत्रिणः

तेन सत्येन जाग्र्तमधि परचेतुने पदे

इन्द्राग्नी शर्म यछतम


ihendrāghnī upa hvaye tayorit stomamuśmasi

tā somaṃ somapātamā

tā yajñeṣu pra śaṃsatendrāghnī śumbhatā naraḥ

tā ghāyatreṣu ghāyata

tā mitrasya praśastaya indrāghnī tā havāmahe

somapā somapītaye

ughrā santā havāmaha upedaṃ savanaṃ sutam

indrāghnī eha ghachatām

tā mahāntā sadaspatī indrāghnī rakṣa ubjatam

aprajāḥsantvatriṇa


tena satyena jāghṛtamadhi pracetune pade

indrāghnī śarma yachatam
da vinci letter| da vinci letter
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 21