Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 25

Rig Veda Book 1. Hymn 25

Rig Veda Book 1 Hymn 25

यच्चिद धि ते विशो यथा पर देव वरुण वरतम

मिनीमसिद्यवि-दयवि

मा नो वधाय हत्नवे जिहीळानस्य रीरधः

मा हर्णानस्य मन्यवे

वि मर्ळीकाय ते मनो रथीरश्वं न सन्दितम

गीर्भिर्वरुण सीमहि

परा हि मे विमन्यवः पतन्ति वस्यैष्टये

वयो न वसतीरुप

कदा कषत्रश्रियं नरमा वरुणं करामहे

मर्ळीकायोरुचक्षसम

तदित समानमाशाते वेनन्ता न पर युछतः

धर्तव्रताय दाशुषे

वेदा यो वीनां पदमन्तरिक्षेण पतताम

वेद नावः समुद्रियः

वेद मासो धर्तव्रतो दवादश परजावतः

वेदा य उपजायते

वेद वातस्य वर्तनिमुरोर्र्ष्वस्य बर्हतः

वेदा ये अध्यासते

नि षसाद धर्तव्रतो वरुणः पस्त्यास्वा

साम्राज्याय सुक्रतुः

अतो विश्वान्यद्भुता चिकित्वानभि पश्यति

कर्तानि या चकर्त्वा

स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत

पर ण आयूंषि तारिषत

बिभ्रद दरापिं हिरण्ययं वरुणो वस्त निर्णिजम

परि सपशो नि षेदिरे

न यं दिप्सन्ति दिप्सवो न दरुह्वाणो जनानाम

न देवमभिमातयः

उत यो मानुषेष्वा यशश्चक्रे असाम्या

अस्माकमुदरेष्वा

परा मे यन्ति धीतयो गावो न गव्यूतीरनु

इछन्तीरुरुचक्षसम

सं नु वोचावहै पुनर्यतो मे मध्वाभ्र्तम

होतेव कषदसे परियम

दर्शं नु विश्वदर्षतं दर्शं रथमधि कषमि

एता जुषत मे गिरः

इमं मे वरुण शरुधी हवमद्या च मर्ळय

तवामवस्युरा चके

तवं विश्वस्य मेधिर दिवश्च गमश्च राजसि

स यामनिप्रति शरुधि

उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चर्त

अवाधमानि जीवसे


yaccid dhi te viśo yathā pra deva varuṇa vratam

minīmasidyavi-dyavi

mā no vadhāya hatnave jihīḷānasya rīradhaḥ

mā hṛṇānasya manyave

vi mṛḷīkāya te mano rathīraśvaṃ na sanditam

ghīrbhirvaruṇa sīmahi

parā hi me vimanyavaḥ patanti vasyaiṣṭaye

vayo na vasatīrupa

kadā kṣatraśriyaṃ naramā varuṇaṃ karāmahe

mṛḷīkāyorucakṣasam

tadit samānamāśāte venantā na pra yuchataḥ

dhṛtavratāya dāśuṣe

vedā yo vīnāṃ padamantarikṣeṇa patatām

veda nāvaḥ samudriya


veda māso dhṛtavrato dvādaśa prajāvataḥ

vedā ya upajāyate

veda vātasya vartanimurorṛṣvasya bṛhataḥ

vedā ye adhyāsate

ni ṣasāda dhṛtavrato varuṇaḥ pastyāsvā

sāmrājyāya sukratu


ato viśvānyadbhutā cikitvānabhi paśyati

kṛtāni yā cakartvā

sa no viśvāhā sukraturādityaḥ supathā karat

pra ṇa āyūṃṣi tāriṣat

bibhrad drāpiṃ hiraṇyayaṃ varuṇo vasta nirṇijam

pari spaśo ni ṣedire

na yaṃ dipsanti dipsavo na druhvāṇo janānām

na devamabhimātaya


uta yo mānuṣeṣvā yaśaścakre asāmyā

asmākamudareṣvā

parā me yanti dhītayo ghāvo na ghavyūtīranu

ichantīrurucakṣasam

saṃ nu vocāvahai punaryato me madhvābhṛtam

hoteva kṣadase priyam

darśaṃ nu viśvadarṣataṃ darśaṃ rathamadhi kṣami

etā juṣata me ghira


imaṃ me varuṇa śrudhī havamadyā ca mṛḷaya

tvāmavasyurā cake

tvaṃ viśvasya medhira divaśca ghmaśca rājasi

sa yāmaniprati śrudhi

uduttamaṃ mumughdhi no vi pāśaṃ madhyamaṃ cṛta

avādhamāni jīvase
virgil aeneid book 2| virgil aeneid book 2
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 25