Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 28

Rig Veda Book 1. Hymn 28

Rig Veda Book 1 Hymn 28

यत्र गरावा पर्थुबुध्न ऊर्ध्वो भवति सोतवे

उलूखलसुतानामवेद विन्द्र जल्गुलः

यत्र दवाविव जघनाधिषवण्या कर्ता

उलू...

यत्र नार्यपच्यवमुपच्यवं च शिक्षते

उलू...

यत्र मन्थां विबध्नते रश्मीन यमितवा इव

उलू...

यच्चिद धि तवं गर्हेग्र्ह उलूखलक युज्यसे

इह दयुमत्तमं वद यजतामिव दुन्दुभिः

उत सम ते वनस्पते वातो वि वात्यग्रमित

अथो इन्द्राय पातवे सुनु सोममुलूखल

आयजी वाजसातमा ता हयुच्चा विजर्भ्र्तः

हरी इवान्धांसि बप्सता

ता नो अद्य वनस्पती रष्वाव रष्वेभिः सोत्र्भिः

इन्द्राय मधुमत सुतम

उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सर्ज

नि धेहि गोरधि तवचि


yatra ghrāvā pṛthubudhna ūrdhvo bhavati sotave

ulūkhalasutānāmaved vindra jalghula


yatra dvāviva jaghanādhiṣavaṇyā kṛtā

ulū...


yatra nāryapacyavamupacyavaṃ ca śikṣate

ulū...


yatra manthāṃ vibadhnate raśmīn yamitavā iva

ulū...


yaccid dhi tvaṃ ghṛheghṛha ulūkhalaka yujyase

iha dyumattamaṃ vada yajatāmiva dundubhi


uta sma te vanaspate vāto vi vātyaghramit

atho indrāya pātave sunu somamulūkhala

āyajī vājasātamā tā hyuccā vijarbhṛtaḥ

harī ivāndhāṃsi bapsatā

tā no adya vanaspatī ṛṣvāv ṛṣvebhiḥ sotṛbhiḥ

indrāya madhumat sutam

ucchiṣṭaṃ camvorbhara somaṃ pavitra ā sṛja

ni dhehi ghoradhi tvaci
rig veda book 7 hymn 31| rig veda book 7 hymn 31
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 28