Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 29

Rig Veda Book 1. Hymn 29

Rig Veda Book 1 Hymn 29

यच्चिद धि सत्य सोमपा अनाशस्ता इव समसि

आ तू न इन्द्र शंसय गोष्वश्वेषु सुभ्रिषु सहस्रेषु तुवीमघ

शिप्रिन वाजानां पते शचीवस्तव दंसना

आ...

नि षवापया मिथूद्र्शा सस्तामबुध्यमाने

आ...

ससन्तु तया अरातयो बोधन्तु शूर रातयः

आ...

समिन्द्र गर्दभं मर्ण नुवन्तं पापयामुया

आ...

पताति कुण्ड्र्णाच्या दूरं वातो वनादधि

आ...

सर्वं परिक्रोशं जहि जम्भया कर्कदाश्वम

आ...


yaccid dhi satya somapā anāśastā iva smasi

ā tū na indra śaṃsaya ghoṣvaśveṣu subhriṣu sahasreṣu tuvīmagha

śiprin vājānāṃ pate śacīvastava daṃsanā

ā...


ni ṣvāpayā mithūdṛśā sastāmabudhyamāne

ā...


sasantu tyā arātayo bodhantu śūra rātaya

ā...


samindra ghardabhaṃ mṛṇa nuvantaṃ pāpayāmuyā

ā...


patāti kuṇḍṛṇcyā dūraṃ vāto vanādadhi

ā...


sarvaṃ parikrośaṃ jahi jambhayā kṛkadāśvam

ā..
.
the story of burnt njal| the saga of burnt njal
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 29