Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 3

Rig Veda Book 1. Hymn 3

Rig Veda Book 1 Hymn 3

अश्विना यज्वरीरिषो दरवत्पाणी शुभस पती

पुरुभुजाचनस्यतम

अश्विना पुरुदंससा नरा शवीरया धिया

धिष्ण्या वनतं गिरः

दस्रा युवाकवः सुता नासत्या वर्क्तबर्हिषः

आ यातंरुद्रवर्तनी

इन्द्रा याहि चित्रभानो सुता इमे तवायवः

अण्वीभिस्तना पूतासः

इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः

उप बरह्माणि वाघतः

इन्द्रा याहि तूतुजान उप बरह्माणि हरिवः

सुते दधिष्वनश्चनः

ओमासश्चर्षणीध्र्तो विश्वे देवास आ गत

दाश्वांसो दाशुषः सुतम

विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः

उस्रा इवस्वसराणि

विश्वे देवासो अस्रिध एहिमायासो अद्रुहः

मेधं जुषन्त वह्नयः

पावका नः सरस्वती वाजेभिर्वाजिनीवती

यज्ञं वष्टु धियावसुः

चोदयित्री सून्र्तानां चेतन्ती सुमतीनाम

यज्ञं दधे सरस्वती

महो अर्णः सरस्वती पर चेतयति केतुना

धियो विश्वा वि राजति


aśvinā yajvarīriṣo dravatpāṇī śubhas patī

purubhujācanasyatam

aśvinā purudaṃsasā narā śavīrayā dhiyā

dhiṣṇyā vanataṃ ghira


dasrā yuvākavaḥ sutā nāsatyā vṛktabarhiṣa

ā
yātaṃrudravartanī

indrā yāhi citrabhāno sutā ime tvāyavaḥ

aṇvībhistanā pūtāsa


indrā yāhi dhiyeṣito viprajūtaḥ sutāvataḥ

upa brahmāṇi vāghata


indrā yāhi tūtujāna upa brahmāṇi harivaḥ

sute dadhiṣvanaścana


omāsaścarṣaṇīdhṛto viśve devāsa ā ghata

dāśvāṃso dāśuṣaḥ sutam

viśve devāso apturaḥ sutamā ghanta tūrṇayaḥ

usrā ivasvasarāṇi

viśve devāso asridha ehimāyāso adruhaḥ

medhaṃ juṣanta vahnaya


pāvakā naḥ sarasvatī vājebhirvājinīvatī

yajñaṃ vaṣṭu dhiyāvasu


codayitrī sūnṛtānāṃ cetantī sumatīnām

yajñaṃ dadhe sarasvatī

maho arṇaḥ sarasvatī pra cetayati ketunā

dhiyo viśvā vi rājati
meal invocations invocations meeting| meal invocations invocations meeting
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 3