Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 35

Rig Veda Book 1. Hymn 35

Rig Veda Book 1 Hymn 35

हवयाम्य अग्निम परथमं सवस्तये हवयामि मित्रावरुणाव इहावसे

हवयामि रात्रीं जगतो निवेशनीं हवयामि देवं सवितारम ऊतये

आ कर्ष्णेन रजसा वर्तमानो निवेशयन्न अम्र्तम मर्त्यं च

हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन

याति देवः परवता यात्य उद्वता याति शुभ्राभ्यां यजतो हरिभ्याम

आ देवो याति सविता परावतो ऽप विश्वा दुरिता बाधमानः

अभीव्र्तं कर्शनैर विश्वरूपं हिरण्यशम्यं यजतो बर्हन्तम

आस्थाद रथं सविता चित्रभानुः कर्ष्णा रजांसि तविषीं दधानः

वि जनाञ्छ्यावाः शितिपादो अख्यन रथं हिरण्यप्ररौगं वहन्तः

शश्वद विशः सवितुर दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः

तिस्रो दयावः सवितुर दवा उपस्थां एका यमस्य भुवने विराषाट

आणिं न रथ्यम अम्र्ताधि तस्थुर इह बरवीतु य उ तच चिकेतत

वि सुपर्णो अन्तरिक्षाण्य अख्यद गभीरवेपा असुरः सुनीथः

कवेदानीं सूर्यः कश चिकेत कतमां दयां रश्मिर अस्या ततान

अष्टौ वय अख्यत ककुभः पर्थिव्यास तरी धन्व योजना सप्त सिन्धून

हिरण्याक्षः सविता देव आगाद दधद रत्ना दाशुषे वार्याणि

हिरण्यपाणिः सविता विचर्षणिर उभे दयावाप्र्थिवी अन्तर ईयते

अपामीवाम बाधते वेति सूर्यम अभि कर्ष्णेन रजसा दयाम रणोति

हिरण्यहस्तो असुरः सुनीथः सुम्र्ळीकः सववान यात्वर्वां

अपसेधन रक्षसो यातुधानानस्थाद देवः परतिदोषं गर्णानः

ये ते पन्थाः सवितः पूर्व्यासो.अरेणवः सुक्र्ता अन्तरिक्षे

तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च बरूहि देव


hvayāmy aghnim prathamaṃ svastaye hvayāmi mitrāvaruṇāv ihāvase

hvayāmi rātrīṃ jaghato niveśanīṃ hvayāmi devaṃ savitāram ūtaye

ā
kṛṣṇena rajasā vartamāno niveśayann amṛtam martyaṃ ca

hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan

yāti devaḥ pravatā yāty udvatā yāti śubhrābhyāṃ yajato haribhyām

ā devo yāti savitā parāvato 'pa viśvā duritā bādhamāna


abhīvṛtaṃ kṛśanair viśvarūpaṃ hiraṇyaśamyaṃ yajato bṛhantam

āsthād rathaṃ savitā citrabhānuḥ kṛṣṇā rajāṃsi taviṣīṃ dadhāna


vi janāñchyāvāḥ śitipādo akhyan rathaṃ hiraṇyapraraughaṃ vahanta

aśvad viśaḥ savitur daivyasyopasthe viśvā bhuvanāni tasthu


tisro dyāvaḥ savitur dvā upasthāṃ ekā yamasya bhuvane virāṣāṭ

ā
iṃ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat

vi suparṇo antarikṣāṇy akhyad ghabhīravepā asuraḥ sunīthaḥ

kvedānīṃ sūryaḥ kaś ciketa katamāṃ dyāṃ raśmir asyā tatāna

aṣṭau vy akhyat kakubhaḥ pṛthivyās trī dhanva yojanā sapta sindhūn

hiraṇyākṣaḥ savitā deva āghād dadhad ratnā dāśuṣe vāryāṇi

hiraṇyapāṇiḥ savitā vicarṣaṇir ubhe dyāvāpṛthivī antar īyate

apāmīvām bādhate veti sūryam abhi kṛṣṇena rajasā dyām ṛṇoti

hiraṇyahasto asuraḥ sunīthaḥ sumṛḷīkaḥ svavān yātvarvāṃ


apasedhan rakṣaso yātudhānānasthād devaḥ pratidoṣaṃ ghṛṇāna


ye te panthāḥ savitaḥ pūrvyāso.areṇavaḥ sukṛtā antarikṣe

tebhirno adya pathibhiḥ sughebhī rakṣā ca no adhi ca brūhi deva
myths of greece and rome| ancient myths of greece and rome
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 35