Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 41

Rig Veda Book 1. Hymn 41

Rig Veda Book 1 Hymn 41

यं रक्षन्ति परचेतसो वरुणो मित्रो अर्यमा

नू चित स दभ्यते जनः

यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः

अरिष्टः सर्व एधते

वि दुर्गा वि दविषः पुरो घनन्ति राजान एषाम

नयन्ति दुरिता तिरः

सुगः पन्था अन्र्क्षर आदित्यास रतं यते

नात्रावखादो अस्ति वः

यं यज्ञं नयथा नर आदित्या रजुना पथा

पर वः स धीतये नशत

स रत्नं मर्त्यो वसु विश्वं तोकमुत तमना

अछा गछत्यस्त्र्तः

कथा राधाम सखायः सतोमं मित्रस्यार्यम्णः

महि पसरो वरुणस्य

मा वो घनन्तं मा शपन्तं परति वोचे देवयन्तम

सुम्नैरिद व आ विवासे

चतुरश्चिद ददमानाद बिभीयादा निधातोः

न दुरुक्ताय सप्र्हयेत


yaṃ rakṣanti pracetaso varuṇo mitro aryamā

nū cit sa dabhyate jana


yaṃ bāhuteva piprati pānti martyaṃ riṣaḥ

ariṣṭaḥ sarva edhate

vi durghā vi dviṣaḥ puro ghnanti rājāna eṣām

nayanti duritā tira


sughaḥ panthā anṛkṣara ādityāsa ṛtaṃ yate

nātrāvakhādo asti va


yaṃ yajñaṃ nayathā nara ādityā ṛjunā pathā

pra vaḥ sa dhītaye naśat

sa ratnaṃ martyo vasu viśvaṃ tokamuta tmanā

achā ghachatyastṛta


kathā rādhāma sakhāyaḥ stomaṃ mitrasyāryamṇaḥ

mahi psaro varuṇasya

mā vo ghnantaṃ mā śapantaṃ prati voce devayantam

sumnairid va ā vivāse

caturaścid dadamānād bibhīyādā nidhātoḥ

na duruktāya spṛhayet
veda hymn 129 10th book| veda hymn 129 10th book
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 41