Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 45

Rig Veda Book 1. Hymn 45

Rig Veda Book 1 Hymn 45

तवमग्ने वसून्रिह रुद्रानादित्यानुत

यजा सवध्वरं जनं मनुजातं घर्तप्रुषम

शरुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः

तान रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह

परियमेधवदत्रिवज्जातवेदो विरूपवत

अङगिरस्वन महिव्रत परस्कण्वस्य शरुधी हवम

महिकेरव ऊतये परियमेधा अहूषत

राजन्तमध्वराणामग्निं शुक्रेण शोचिषा

घर्ताहवन सन्त्येमा उ षु शरुधी गिरः

याभिः कण्वस्य सूनवो हवन्ते.अवसे तवा

तवां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः

शोचिष्केशम्पुरुप्रियाग्ने हव्याय वोळ्हवे

नि तवा होतारं रत्विजं दधिरे वसुवित्तमम

शरुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु

आ तवा विप्रा अचुच्यवुः सुतसोमा अभि परयः

बर्हद भा बिभ्रतो हविरग्ने मर्ताय दाशुषे

परातर्याव्णः सहस्क्र्त सोमपेयाय सन्त्य

इहाद्य दैव्यंजनं बर्हिरा सादया वसो

अर्वाञ्चं दैव्यं जनमग्ने यक्ष्व सहूतिभिः

अयं सोमः सुदानवस्तं पात तिरोह्न्यम


tvamaghne vasūnriha rudrānādityānuta

yajā svadhvaraṃ janaṃ manujātaṃ ghṛtapruṣam

śruṣṭīvāno hi dāśuṣe devā aghne vicetasaḥ

tān rohidaśva ghirvaṇastrayastriṃśatamā vaha

priyamedhavadatrivajjātavedo virūpavat

aṅghirasvan mahivrata praskaṇvasya śrudhī havam

mahikerava ūtaye priyamedhā ahūṣata

rājantamadhvarāṇāmaghniṃ śukreṇa śociṣā


ghṛtāhavana santyemā u ṣu śrudhī ghiraḥ

yābhiḥ kaṇvasya sūnavo havante.avase tvā

tvāṃ citraśravastama havante vikṣu jantava

ociṣkeśampurupriyāghne havyāya voḷhave

ni tvā hotāraṃ ṛtvijaṃ dadhire vasuvittamam

śrutkarṇaṃ saprathastamaṃ viprā aghne diviṣṭiṣu

ā
tvā viprā acucyavuḥ sutasomā abhi prayaḥ

bṛhad bhā bibhrato haviraghne martāya dāśuṣe

prātaryāvṇaḥ sahaskṛta somapeyāya santya

ihādya daivyaṃjanaṃ barhirā sādayā vaso

arvāñcaṃ daivyaṃ janamaghne yakṣva sahūtibhiḥ

ayaṃ somaḥ sudānavastaṃ pāta tiroahnyam
high magick practice theory| high magick practice theory
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 45