Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 48

Rig Veda Book 1. Hymn 48

Rig Veda Book 1 Hymn 48

सह वामेन न उषो वयुछा दुहितर्दिवः

सह दयुम्नेन बर्हता विभावरि राया देवि दास्वती

अश्वावतीर्गोमतीर्विश्वसुविदो भूरि चयवन्त वस्तवे

उदीरय परति मा सून्र्ता उषश्चोद राधो मघोनाम

उवासोषा उछाच्च नु देवी जीरा रथानाम

ये अस्या आचरणेषु दध्रिरे समुद्रे न शरवस्यवः

उषो ये ते पर यामेषु युञ्जते मनो दानाय सूरयः

अत्राह तत कण्व एषां कण्वतमो नाम गर्णाति नर्णाम

आ घा योषेव सूनर्युषा याति परभुञ्जती

जरयन्ती वर्जनं पद्वदीयत उत पातयति पक्षिणः

वि या सर्जति समनं वयर्थिनः पदां न वेत्योदती

वयो नकिष टे पप्तिवांस आसते वयुष्टौ वाजिनीवति

एषायुक्त परावतः सूर्यस्योदयनादधि

शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान

विश्वमस्या नानाम चक्षसे जगज्ज्योतिष कर्णोति सूनरी

अप दवेषो मघोनी दुहिता दिव उषा उछदप सरिधः

उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः

आवहन्ती भूर्यस्मभ्यं सौभगं वयुछन्ती दिविष्टिषु

विश्वस्य हि पराणनं जीवनं तवे वि यदुछसि सूनरि

सा नो रथेन बर्हता विभावरि शरुधि चित्रामघे हवम

उषो वाजं हि वंस्व यश्चित्रो मानुषे जने

तेना वह सुक्र्तो अध्वरानुप ये तवा गर्णन्ति वह्नयः

विश्वान देवाना वह सोमपीतये.अन्तरिक्षादुषस्त्वम

सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम

यस्या रुशन्तो अर्चयः परति भद्रा अद्र्क्षत

सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम

ये चिद धि तवां रषयः पूर्व ऊतये जुहूरे.अवसे महि

सा न सतोमानभि गर्णीहि राधसोषः शुक्रेण शोचिषा

उषो यदद्य भानुना वि दवाराव रणवो दिवः

पर नो यछतादव्र्कं पर्थु छर्दिः पर देवि गोमतीरिषः

सं नो राया बर्हता विश्वपेशसा मिमिक्ष्वा समिळाभिरा

सं दयुम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति


saha vāmena na uṣo vyuchā duhitardivaḥ

saha dyumnena bṛhatā vibhāvari rāyā devi dāsvatī

aśvāvatīrghomatīrviśvasuvido bhūri cyavanta vastave

udīraya prati mā sūnṛtā uṣaścoda rādho maghonām

uvāsoṣā uchācca nu devī jīrā rathānām

ye asyā ācaraṇeṣu dadhrire samudre na śravasyava


uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ

atrāha tat kaṇva eṣāṃ kaṇvatamo nāma ghṛṇāti nṛṇām

ā
ghā yoṣeva sūnaryuṣā yāti prabhuñjatī

jarayantī vṛjanaṃ padvadīyata ut pātayati pakṣiṇa


vi yā sṛjati samanaṃ vyarthinaḥ padāṃ na vetyodatī

vayo nakiṣ ṭe paptivāṃsa āsate vyuṣṭau vājinīvati

eṣāyukta parāvataḥ sūryasyodayanādadhi

śataṃ rathebhiḥ subhaghoṣā iyaṃ vi yātyabhi mānuṣān

viśvamasyā nānāma cakṣase jaghajjyotiṣ kṛṇoti sūnarī

apa dveṣo maghonī duhitā diva uṣā uchadapa sridha


uṣa ā bhāhi bhānunā candreṇa duhitardiva

vahantī bhūryasmabhyaṃ saubhaghaṃ vyuchantī diviṣṭiṣu

viśvasya hi prāṇanaṃ jīvanaṃ tve vi yaduchasi sūnari

sā no rathena bṛhatā vibhāvari śrudhi citrāmaghe havam

uṣo vājaṃ hi vaṃsva yaścitro mānuṣe jane

tenā vaha sukṛto adhvarānupa ye tvā ghṛṇanti vahnaya


viśvān devānā vaha somapītaye.antarikṣāduṣastvam

sāsmāsu dhā ghomadaśvāvadukthyamuṣo vājaṃ suvīryam

yasyā ruśanto arcayaḥ prati bhadrā adṛkṣata

sā no rayiṃ viśvavāraṃ supeśasamuṣā dadātu sughmyam

ye cid dhi tvāṃ ṛayaḥ pūrva ūtaye juhūre.avase mahi

sā na stomānabhi ghṛṇīhi rādhasoṣaḥ śukreṇa śociṣā


uṣo yadadya bhānunā vi dvārāv ṛṇavo divaḥ

pra no yachatādavṛkaṃ pṛthu chardiḥ pra devi ghomatīriṣa


saṃ no rāyā bṛhatā viśvapeśasā mimikṣvā samiḷābhirā

saṃ dyumnena viśvaturoṣo mahi saṃ vājairvājinīvati
the book of the sacred magic of abramelin| the book of the sacred magic of abramelin
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 48