Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 5

Rig Veda Book 1. Hymn 5

Rig Veda Book 1 Hymn 5

आ तवेता नि षीदतेन्द्रमभि पर गायत

सखाय सतोमवाहसः

पुरूतमं पुरूणामीशानं वार्याणाम

इन्द्रं सोमे सचा सुते

स घा नो योग आ भुवत स राये स पुरन्ध्याम

गमद वाजेभिरा स नः

यस्य संस्थे न वर्ण्वते हरी समत्सु शत्रवः

तस्मा इन्द्राय गायत

सुतपाव्ने सुता इमे शुचयो यन्ति वीतये

सोमासो दध्याशिरः

तवं सुतस्य पीतये सद्यो वर्द्धो अजायथाः

इन्द्र जयैष्ठ्याय सुक्रतो

आ तवा विशन्त्वाशवः सोमास इन्द्र गिर्वणः

शं ते सन्तु परचेतसे

तवां सतोमा अवीव्र्धन तवामुक्था शतक्रतो

तवां वर्धन्तु नो गिरः

अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम

यस्मिन विश्वानि पौंस्या

मा नो मर्ता अभि दरुहन तनूनामिन्द्र गिर्वणः

ईशानो यवया वधम

ā
tvetā ni ṣīdatendramabhi pra ghāyata

sakhāya stomavāhasa


purūtamaṃ purūṇāmīśānaṃ vāryāṇām

indraṃ some sacā sute

sa ghā no yogha ā bhuvat sa rāye sa purandhyām

ghamad vājebhirā sa na


yasya saṃsthe na vṛṇvate harī samatsu śatravaḥ

tasmā indrāya ghāyata

sutapāvne sutā ime śucayo yanti vītaye

somāso dadhyāśira


tvaṃ sutasya pītaye sadyo vṛddho ajāyathāḥ


indra jyaiṣṭhyāya sukrato

ā
tvā viśantvāśavaḥ somāsa indra ghirvaṇa

aṃ te santu pracetase

tvāṃ stomā avīvṛdhan tvāmukthā śatakrato

tvāṃ vardhantu no ghira


akṣitotiḥ sanedimaṃ vājamindraḥ sahasriṇam

yasmin viśvāni pauṃsyā

mā no martā abhi druhan tanūnāmindra ghirvaṇa

īś
no yavayā vadham
odes and| odes and
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 5