Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 51

Rig Veda Book 1. Hymn 51

Rig Veda Book 1 Hymn 51

अभि तयं मेषं पुरुहूतं रग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम

यस्य दयावो न विचरन्ति मानुषा भुजे मंहिष्ठमभि विप्रमर्चत

अभीमवन्वन सवभिष्टिमूतयो.अन्तरिक्षप्रां तविषीभिराव्र्तम

इन्द्रं दक्षास रभवो मदच्युतं शतक्रतुं जवनी सून्र्तारुहत

तवं गोत्रमङगिरोभ्यो.अव्र्णोरपोतात्रये शतदुरेषु गातुवित

ससेन चिद विमदायावहो वस्वाजावद्रिं वावसानस्यनर्तयन

तवमपामपिधानाव्र्णोर अपाधारयः पर्वते दानुमद वसु

वर्त्रं यदिन्द्र शवसावधीरहिमादित सूर्यं दिव्यारोहयो दर्शे

तवं मायाभिरप मायिनो.अधमः सवधाभिर्ये अधि शुप्तावजुह्वत

तवं पिप्रोर्न्र्मणः परारुजः पुरः पर रजिश्वानं दस्युहत्येष्वाविथ

तवं कुत्सं शुष्णहत्येष्वाविथारन्धयो.अतिथिग्वाय शम्बरम

महान्तं चिदर्बुदं नि करमीः पदा सनादेव दस्युहत्याय जज्ञिषे

तवे विश्वा तविषी सध्र्यग घिता तव राधः सोमपीथाय हर्षते

तव वज्रश्चिकिते बाह्वोर्हितो वर्श्चा शत्रोरव विश्वानि वर्ष्ण्या

वि जानीह्यार्यान ये च दस्यवो बर्हिष्मते रन्धया शासदव्रतान

शाकी भव यजमानस्य चोदिता विश्वेत ता ते सधमादेषु चाकन

अनुव्रताय रन्धयन्नपव्रतानाभूभिरिन्द्रः शनथयन्ननाभुवः

वर्द्धस्य चिद वर्धतो दयामिनक्षत सतवानो वम्रो वि जघान सन्दिहः

तक्षद यत त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः

आ तवा वातस्य नर्मणो मनोयुज आ पूर्यमाणमवहन्नभि शरवः

मन्दिष्ट यदुशने काव्ये सचानिन्द्रो वङकू वङकुतराधि तिष्ठति

उग्रो ययिं निरपः सरोतसास्र्जद वि शुष्णस्य दरंहिता ऐरयत पुरः

आ समा रथं वर्षपाणेषु तिष्ठसि शार्यातस्य परभ्र्तायेषु मन्दसे

इन्द्र यथा सुतसोमेषु चाकनो.अनर्वाणंश्लोकमा रोहसे दिवि

अददा अर्भां महते वचस्यवे कक्षीवते वर्चयामिन्द्र सुन्वते

मेनाभवो वर्षणश्वस्य सुक्रतो विश्वेत ता ते सवनेषु परवाच्या

इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु सतोमो दुर्यो न यूपः

अश्वयुर्गव्यू रथयुर्वसूयुरिन्द्र इद रायः कषयति परयन्ता

इदं नमो वर्षभाय सवराजे सत्यशुष्माय तवसे.अवाचि

अस्मिन्निन्द्र वर्जने सर्ववीराः समत सूरिभिस्तव शर्मन सयाम


abhi tyaṃ meṣaṃ puruhūtaṃ ṛghmiyamindraṃ ghīrbhirmadatā vasvo arṇavam

yasya dyāvo na vicaranti mānuṣā bhuje maṃhiṣṭhamabhi vipramarcata

abhīmavanvan svabhiṣṭimūtayo.antarikṣaprāṃ taviṣībhirāvṛtam

indraṃ dakṣāsa ṛbhavo madacyutaṃ śatakratuṃ javanī sūnṛtāruhat

tvaṃ ghotramaṅghirobhyo.avṛṇorapotātraye śatadureṣu ghātuvit

sasena cid vimadāyāvaho vasvājāvadriṃ vāvasānasyanartayan

tvamapāmapidhānāvṛṇor apādhārayaḥ parvate dānumad vasu

vṛtraṃ yadindra śavasāvadhīrahimādit sūryaṃ divyārohayo dṛśe

tvaṃ māyābhirapa māyino.adhamaḥ svadhābhirye adhi śuptāvajuhvata

tvaṃ piprornṛmaṇaḥ prārujaḥ puraḥ pra ṛjiśvānaṃ dasyuhatyeṣvāvitha

tvaṃ kutsaṃ śuṣṇahatyeṣvāvithārandhayo.atithighvāya śambaram

mahāntaṃ cidarbudaṃ ni kramīḥ padā sanādeva dasyuhatyāya jajñiṣe

tve viśvā taviṣī sadhryagh ghitā tava rādhaḥ somapīthāya harṣate

tava vajraścikite bāhvorhito vṛścā śatrorava viśvāni vṛṣṇyā

vi jānīhyāryān ye ca dasyavo barhiṣmate randhayā śāsadavratān

ś
kī bhava yajamānasya coditā viśvet tā te sadhamādeṣu cākana

anuvratāya randhayannapavratānābhūbhirindraḥ śnathayannanābhuvaḥ

vṛddhasya cid vardhato dyāminakṣata stavāno vamro vi jaghāna sandiha


takṣad yat ta uśanā sahasā saho vi rodasī majmanā bādhate śava

ā
tvā vātasya nṛmaṇo manoyuja ā pūryamāṇamavahannabhi śrava


mandiṣṭa yaduśane kāvye sacānindro vaṅkū vaṅkutarādhi tiṣṭhati

ughro yayiṃ nirapaḥ srotasāsṛjad vi śuṣṇasya dṛṃhitā airayat pura

ā
smā rathaṃ vṛṣapāṇeṣu tiṣṭhasi śāryātasya prabhṛtāyeṣu mandase

indra yathā sutasomeṣu cākano.anarvāṇaṃślokamā rohase divi

adadā arbhāṃ mahate vacasyave kakṣīvate vṛcayāmindra sunvate

menābhavo vṛṣaṇaśvasya sukrato viśvet tā te savaneṣu pravācyā

indro aśrāyi sudhyo nireke pajreṣu stomo duryo na yūpaḥ

aśvayurghavyū rathayurvasūyurindra id rāyaḥ kṣayati prayantā

idaṃ namo vṛṣabhāya svarāje satyaśuṣmāya tavase.avāci

asminnindra vṛjane sarvavīrāḥ smat sūribhistava śarman syāma
book christ commentary jesus revelation revelation| book mystery revelation revelation secret unveiling
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 51