Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 54

Rig Veda Book 1. Hymn 54

Rig Veda Book 1 Hymn 54

मा नो अस्मिन मघवन पर्त्स्वंहसि नहि ते अन्तः शवसः परीणशे

अक्रन्दयो नद्यो रोरुवद वना कथा न कषोणीर्भियसा समारत

अर्चा शक्राय शाकिने शचीवते शर्ण्वन्तमिन्द्रं महयन्नभि षटुहि

यो धर्ष्णुना शवसा रोदसी उभे वर्षा वर्षत्वा वर्षभो नय्र्ञ्जते

अर्चा दिवे बर्हते शूष्यं वचः सवक्षत्रं यस्य धर्षतो धर्षन मनः

बर्हच्छ्रवा असुरो बर्हणा कर्तः पुरो हरिभ्यां वर्षभो रथो हि षः

तवं दिवो बर्हतः सानु कोपयो.अव तमना धर्षता शम्बरं भिनत

यन मायिनो वरन्दिनो मन्दिना धर्षच्छितां गभस्तिमशनिं पर्तन्यसि

नि यद वर्णक्षि शवसनस्य मूर्धनि शुष्णस्य चिद वरन्दिनोरोरुवद वना

पराचीनेन मनसा बर्हणावता यदद्या चित कर्णवः कस्त्वा परि

तवमाविथ नर्यं तुर्वशं यदुं तवं तुर्वीतिं वय्यंशतक्रतो

तवं रथमेतशं कर्त्व्ये धने तवं पुरो नवतिं दम्भयो नव

स घा राजा सत्पतिः शूशुवज्जनो रातहव्यः परति यः शासमिन्वति

उक्था वा यो अभिग्र्णाति राधसा दानुरस्मा उपरा पिन्वते दिवः

असमं कषत्रमसमा मनीषा पर सोमपा अपसा सन्तु नेमे

ये त इन्द्र ददुषो वर्धयन्ति महि कषत्रं सथविरं वर्ष्ण्यं च

तुभ्येदेते बहुला अद्रिदुग्धाश्चमूषदश्चमसा इन्द्रपानाः

वयश्नुहि तर्पया काममेषामथा मनो वसुदेयाय कर्ष्व

अपामतिष्ठद धरुणह्वरं तमो.अन्तर्व्र्त्रस्य जठरेषुपर्वतः

अभीमिन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः परवणेषु जिघ्नते

स शेव्र्धमधि धा दयुम्नमस्मे महि कषत्रं जनाषाळिन्द्र तव्यम

रक्षा च नो मघोनः पाहि सूरीन राये च नः सवपत्या इषे धाः


mā no asmin maghavan pṛtsvaṃhasi nahi te antaḥ śavasaḥ parīṇaśe

akrandayo nadyo roruvad vanā kathā na kṣoṇīrbhiyasā samārata

arcā śakrāya śākine śacīvate śṛṇvantamindraṃ mahayannabhi ṣṭuhi

yo dhṛṣṇunā śavasā rodasī ubhe vṛṣā vṛṣatvā vṛṣabho nyṛñjate

arcā dive bṛhate śūṣyaṃ vacaḥ svakṣatraṃ yasya dhṛṣato dhṛṣan manaḥ

bṛhacchravā asuro barhaṇā kṛtaḥ puro haribhyāṃ vṛṣabho ratho hi ṣa


tvaṃ divo bṛhataḥ sānu kopayo.ava tmanā dhṛṣatā śambaraṃ bhinat

yan māyino vrandino mandinā dhṛṣacchitāṃ ghabhastimaśaniṃ pṛtanyasi

ni yad vṛṇakṣi śvasanasya mūrdhani śuṣṇasya cid vrandinororuvad vanā

prācīnena manasā barhaṇāvatā yadadyā cit kṛṇavaḥ kastvā pari

tvamāvitha naryaṃ turvaśaṃ yaduṃ tvaṃ turvītiṃ vayyaṃśatakrato

tvaṃ rathametaśaṃ kṛtvye dhane tvaṃ puro navatiṃ dambhayo nava

sa ghā rājā satpatiḥ śūśuvajjano rātahavyaḥ prati yaḥ śāsaminvati

ukthā vā yo abhighṛṇāti rādhasā dānurasmā uparā pinvate diva


asamaṃ kṣatramasamā manīṣā pra somapā apasā santu neme

ye ta indra daduṣo vardhayanti mahi kṣatraṃ sthaviraṃ vṛṣṇyaṃ ca

tubhyedete bahulā adridughdhāścamūṣadaścamasā indrapānāḥ


vyaśnuhi tarpayā kāmameṣāmathā mano vasudeyāya kṛṣva

apāmatiṣṭhad dharuṇahvaraṃ tamo.antarvṛtrasya jaṭhareṣuparvataḥ

abhīmindro nadyo vavriṇā hitā viśvā anuṣṭhāḥ pravaṇeṣu jighnate

sa śevṛdhamadhi dhā dyumnamasme mahi kṣatraṃ janāṣāḷindra tavyam

rakṣā ca no maghonaḥ pāhi sūrīn rāye ca naḥ svapatyā iṣe dhāḥ
the quimby manuscript| the quimby manuscript
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 54