Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 57

Rig Veda Book 1. Hymn 57

Rig Veda Book 1 Hymn 57

पर मंहिष्ठाय बर्हते बर्हद्रये सत्यशुष्माय तवसे मतिं भरे

अपामिव परवणे यस्य दुर्धरं राधो विश्वायुशवसे अपाव्र्तम

अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः

यत पर्वते न समशीत हर्यत इन्द्रस्य वज्रः शनथिता हिरण्ययः

अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरापनीयसे

यस्य धाम शरवसे नामेन्द्रियं जयोतिरकारिहरितो नायसे

इमे त इन्द्र ते वयं पुरुष्टुत ये तवारभ्य चरामसि परभूवसो

नहि तवदन्यो गिर्वणो गिरः सघत कषोणीरिव परति नो हर्य तद वचः

भूरि त इन्द्र वीर्यं तव समस्यस्य सतोतुर्मघवन काममा पर्ण

अनु ते दयौर्ब्र्हती वीर्यं मम इयं च ते पर्थिवी नेम ओजसे

तवं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन पर्वशश्चकर्तिथ

अवास्र्जो निव्र्ताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः


pra maṃhiṣṭhāya bṛhate bṛhadraye satyaśuṣmāya tavase matiṃ bhare

apāmiva pravaṇe yasya durdharaṃ rādho viśvāyuśavase apāvṛtam

adha te viśvamanu hāsadiṣṭaya āpo nimneva savanā haviṣmataḥ

yat parvate na samaśīta haryata indrasya vajraḥ śnathitā hiraṇyaya


asmai bhīmāya namasā samadhvara uṣo na śubhra ā bharāpanīyase

yasya dhāma śravase nāmendriyaṃ jyotirakāriharito nāyase

ime ta indra te vayaṃ puruṣṭuta ye tvārabhya carāmasi prabhūvaso

nahi tvadanyo ghirvaṇo ghiraḥ saghat kṣoṇīriva prati no harya tad vaca


bhūri ta indra vīryaṃ tava smasyasya stoturmaghavan kāmamā pṛṇa

anu te dyaurbṛhatī vīryaṃ mama iyaṃ ca te pṛthivī nema ojase

tvaṃ tamindra parvataṃ mahāmuruṃ vajreṇa vajrin parvaśaścakartitha

avāsṛjo nivṛtāḥ sartavā apaḥ satrā viśvaṃ dadhiṣe kevalaṃ sahaḥ
baruch book of the septuagint and of the apocrypha| baruch book of the septuagint and of the apocrypha
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 57