Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 59

Rig Veda Book 1. Hymn 59

Rig Veda Book 1 Hymn 59

वया इदग्ने अग्नयस्ते अन्ये तवे विश्वे अम्र्ता मादयन्ते

वैश्वानर नाभिरसि कषितीनां सथूणेव जनानुपमिद ययन्थ

मूर्धा दिवो नाभिरग्निः पर्थिव्या अथाभवदरती रोदस्योः

तं तवा देवासो.अजनयन्त देवं वैश्वानर जयोतिरिदार्याय

आ सूर्ये न रश्मयो धरुवासो वैश्वानरे दधिरे.अग्ना वसूनि

या पर्वतेष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा

बर्हती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः

सवर्वते सत्यशुष्माय पूर्वीर्वैश्वानराय नर्तमाय यह्वीः

दिवश्चित ते बर्हतो जातवेदो वैश्वानर पर रिरिचे महित्वम

राजा कर्ष्टीनामसि मानुषीणां युधा देवेभ्यो वरिवश्चकर्थ

पर नू महित्वं वर्षभस्य वोचं यं पूरवो वर्त्रहणं सचन्ते

वैश्वानरो दस्युमग्निर्जघन्वानधूनोत काष्ठा अव शम्बरं भेत

वैश्वानरो महिम्ना विश्वक्र्ष्टिर्भरद्वाजेषु यजतो विभावा

शातवनेये शतिनीभिरग्निः पुरुणीथे जरते सून्र्तावान


vayā idaghne aghnayaste anye tve viśve amṛtā mādayante

vaiśvānara nābhirasi kṣitīnāṃ sthūṇeva janānupamid yayantha

mūrdhā divo nābhiraghniḥ pṛthivyā athābhavadaratī rodasyoḥ

taṃ tvā devāso.ajanayanta devaṃ vaiśvānara jyotiridāryāya

ā
sūrye na raśmayo dhruvāso vaiśvānare dadhire.aghnā vasūni

yā parvateṣvoṣadhīṣvapsu yā mānuṣeṣvasi tasya rājā

bṛhatī iva sūnave rodasī ghiro hotā manuṣyo na dakṣaḥ

svarvate satyaśuṣmāya pūrvīrvaiśvānarāya nṛtamāya yahvīḥ


divaścit te bṛhato jātavedo vaiśvānara pra ririce mahitvam

rājā kṛṣṭnāmasi mānuṣīṇāṃ yudhā devebhyo varivaścakartha

pra nū mahitvaṃ vṛṣabhasya vocaṃ yaṃ pūravo vṛtrahaṇaṃ sacante

vaiśvānaro dasyumaghnirjaghanvānadhūnot kāṣṭhā ava śambaraṃ bhet

vaiśvānaro mahimnā viśvakṛṣṭirbharadvājeṣu yajato vibhāvā

ś
tavaneye śatinībhiraghniḥ puruṇīthe jarate sūnṛtāvān
ezekiel chapter 1| ezekiel chapter 1
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 59