Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 61

Rig Veda Book 1. Hymn 61

Rig Veda Book 1 Hymn 61

अस्मा इदु पर तवसे तुराय परयो न हर्मि सतोमं माहिनाय

रचीषमायाध्रिगव ओहमिन्द्राय बरह्माणि राततमा

अस्मा इदु परय इव पर यंसि भराम्याङगूषं बाधे सुव्र्क्ति

इन्द्राय हर्दा मनसा मनीषा परत्नाय पत्ये धियोमर्जयन्त

अस्मा इदु तयमुपमं सवर्षां भराम्याङगूषमास्येन

मंहिष्ठमछोक्तिभिर्मतीनां सुव्र्क्तिभिः सूरिं वाव्र्धध्यै

अस्मा इदु सतोमं सं हिनोमि रथं न तष्टेव तत्सिनाय

गिरश्च गिर्वाहसे सुव्र्क्तीन्द्राय विश्वमिन्वं मेधिराय

अस्मा इदु सप्तिमिव शरवस्येन्द्रायार्कं जुह्वा समञ्जे

वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम

अस्मा इदु तवष्टा तक्षद वज्रं सवपस्तमं सवर्यं रणाय

वर्त्रस्य चिद विदद येन मर्म तुजन्नीशानस्तुजता कियेधाः

अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवाञ्चार्वन्ना

मुषायद विष्णुः पचतं सहीयान विध्यद वराहन्तिरो अद्रिमस्ता

अस्मा इदु गनाश्चिद देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः

परि दयावाप्र्थिवी जभ्र उर्वी नास्य ते महिमानं परिष्टः

अस्येदेव पर रिरिचे महित्वं दिवस पर्थिव्याः पर्यन्तरिक्षात

सवराळ इन्द्रो दम आ विश्वगूर्तः सवरिरमत्रो ववक्षे रणाय

अस्येदेव शवसा शुषन्तं वि वर्श्चद वज्रेण वर्त्रमिन्द्रः

गा न वराणा अवनीरमुञ्चदभि शरवो दावने सचेताः

अस्येदु तवेषसा रन्त सिन्धवः परि यद वज्रेण सीमयछत

ईशानक्र्द दाशुषे दशस्यन तुर्वीतये गाधं तुर्वणिः कः

अस्मा इदु पर भरा तूतुजानो वर्त्राय वज्रमीशानः कियेधाः

गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै

अस्येदु पर बरूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः

युधे यदिष्णान आयुधान्य रघायमाणो निरिणाति शत्रून

अस्येदु भिया गिरयश्च दर्ळ्हा दयावा च भूमा जनुषस्तुजेते

उपो वेनस्य जोगुवान ओणिं सद्यो भुवद वीर्याय नोधाः

अस्मा इदु तयदनु दाय्येषामेको यद वव्ने भूरेरीशानः

परैतशं सूर्ये पस्प्र्धानं सौवश्व्ये सुष्विमावदिन्द्रः

एवा ते हारियोजना सुव्र्क्तीन्द्र बरह्माणि गोतमासो अक्रन

ऐषु विश्वपेशसं धियं धाः परातर मक्षू धियावसुर जगम्यात


asmā idu pra tavase turāya prayo na harmi stomaṃ māhināya

ṛcīṣamāyādhrighava ohamindrāya brahmāṇi rātatamā

asmā idu praya iva pra yaṃsi bharāmyāṅghūṣaṃ bādhe suvṛkti

indrāya hṛdā manasā manīṣā pratnāya patye dhiyomarjayanta

asmā idu tyamupamaṃ svarṣāṃ bharāmyāṅghūṣamāsyena

maṃhiṣṭhamachoktibhirmatīnāṃ suvṛktibhiḥ sūriṃ vāvṛdhadhyai

asmā idu stomaṃ saṃ hinomi rathaṃ na taṣṭeva tatsināya

ghiraśca ghirvāhase suvṛktīndrāya viśvaminvaṃ medhirāya

asmā idu saptimiva śravasyendrāyārkaṃ juhvā samañje

vīraṃ dānaukasaṃ vandadhyai purāṃ ghūrtaśravasaṃ darmāṇam

asmā idu tvaṣṭā takṣad vajraṃ svapastamaṃ svaryaṃ raṇāya

vṛtrasya cid vidad yena marma tujannīśānastujatā kiyedhāḥ


asyedu mātuḥ savaneṣu sadyo mahaḥ pituṃ papivāñcārvannā

muṣāyad viṣṇuḥ pacataṃ sahīyān vidhyad varāhantiro adrimastā

asmā idu ghnāścid devapatnīrindrāyārkamahihatya ūvuḥ

pari dyāvāpṛthivī jabhra urvī nāsya te mahimānaṃ pariṣṭa


asyedeva pra ririce mahitvaṃ divas pṛthivyāḥ paryantarikṣāt

svarāḷ indro dama ā viśvaghūrtaḥ svariramatro vavakṣe raṇāya

asyedeva śavasā śuṣantaṃ vi vṛścad vajreṇa vṛtramindraḥ

ghā na vrāṇā avanīramuñcadabhi śravo dāvane sacetāḥ


asyedu tveṣasā ranta sindhavaḥ pari yad vajreṇa sīmayachat

īś
nakṛd dāśuṣe daśasyan turvītaye ghādhaṃ turvaṇiḥ ka


asmā idu pra bharā tūtujāno vṛtrāya vajramīśānaḥ kiyedhāḥ


ghorna parva vi radā tiraśceṣyannarṇāṃsyapāṃ caradhyai

asyedu pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ

yudhe yadiṣṇāna āyudhāny ṛghāyamāṇo niriṇāti śatrūn

asyedu bhiyā ghirayaśca dṛḷhā dyāvā ca bhūmā januṣastujete

upo venasya joghuvāna oṇiṃ sadyo bhuvad vīryāya nodhāḥ


asmā idu tyadanu dāyyeṣāmeko yad vavne bhūrerīśānaḥ

praitaśaṃ sūrye paspṛdhānaṃ sauvaśvye suṣvimāvadindra


evā te hāriyojanā suvṛktīndra brahmāṇi ghotamāso akran

aiṣu viśvapeśasaṃ dhiyaṃ dhāḥ prātar makṣū dhiyāvasur jaghamyāt
drona parva pfefferminz| drona parva pfefferminz
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 61