Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 67

Rig Veda Book 1. Hymn 67

Rig Veda Book 1 Hymn 67

वनेषु जायुर्मर्तेषु मित्रो वर्णीते शरुष्टिं राजेवाजुर्यम

कषेमो न साधुः करतुर्न भद्रो भुवत सवाधिर्होता हव्यवाट

हस्ते दधानो नर्म्णा विश्वान्यमे देवान धाद गुहा निषीदन

विदन्तीमत्र नरो धियन्धा हर्दा यत तष्टान मन्त्रानशंसन

अजो न कषां दाधार पर्थिवीं तस्तम्भ दयां मन्त्रेभिः सत्यैः

परिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः

य ईं चिकेत गुहा भवन्तमा यः ससाद धारां रतस्य

वि ये चर्तन्त्य रता सपन्त आदिद वसूनि पर ववाचास्मै

वि यो वीरुत्सु रोधन महित्वोत परजा उत परसूष्वन्तः

चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः


vaneṣu jāyurmarteṣu mitro vṛṇīte śruṣṭiṃ rājevājuryam

kṣemo na sādhuḥ kraturna bhadro bhuvat svādhirhotā havyavāṭ


haste dadhāno nṛmṇā viśvānyame devān dhād ghuhā niṣīdan

vidantīmatra naro dhiyandhā hṛdā yat taṣṭān mantrānaśaṃsan

ajo na kṣāṃ dādhāra pṛthivīṃ tastambha dyāṃ mantrebhiḥ satyaiḥ

priyā padāni paśvo ni pāhi viśvāyuraghne ghuhā ghuhaṃ ghāḥ


ya īṃ ciketa ghuhā bhavantamā yaḥ sasāda dhārāṃ ṛtasya

vi ye cṛtanty ṛtā sapanta ādid vasūni pra vavācāsmai

vi yo vīrutsu rodhan mahitvota prajā uta prasūṣvantaḥ

cittirapāṃ dame viśvāyuḥ sadmeva dhīrāḥ sammāya cakruḥ
tao upanishad| tao upanishad
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 67