Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 7

Rig Veda Book 1. Hymn 7

Rig Veda Book 1 Hymn 7

इन्द्रमिद गाथिनो बर्हदिन्द्रमर्केभिरर्किणः

इन्द्रं वाणीरनूषत

इन्द्र इद धर्योः सचा सम्मिश्ल आ वचोयुजा

इन्द्रो वज्रीहिरण्ययः

इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद दिवि

वि गोभिरद्रिमैरयत

इन्द्र वाजेषु नो.अव सहस्रप्रधनेषु च

उग्र उग्राभिरूतिभिः

इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे

युजं वर्त्रेषु वज्रिणम

स नो वर्षन्नमुं चरुं सत्रादावन्नपा वर्धि

अस्मभ्यमप्रतिष्कुतः

तुञ्जे-तुञ्जे य उत्तरे सतोमा इन्द्रस्य वज्रिणः

न विन्धेस्य सुष्टुतिम

वर्षा यूथेव वंसगः कर्ष्टीरियर्त्योजसा

ईशानो अप्रतिष्कुतः

य एकश्चर्षणीनां वसूनामिरज्यति

इन्द्रः पञ्च कसितीनाम

इन्द्रं वो विश्वतस परि हवामहे जनेभ्यः

अस्माकमस्तु केवलः


indramid ghāthino bṛhadindramarkebhirarkiṇaḥ

indraṃ vāṇīranūṣata

indra id dharyoḥ sacā sammiśla ā vacoyujā

indro vajrīhiraṇyaya


indro dīrghāya cakṣasa ā sūryaṃ rohayad divi

vi ghobhiradrimairayat

indra vājeṣu no.ava sahasrapradhaneṣu ca

ughra ughrābhirūtibhi


indraṃ vayaṃ mahādhana indramarbhe havāmahe

yujaṃ vṛtreṣu vajriṇam

sa no vṛṣannamuṃ caruṃ satrādāvannapā vṛdhi

asmabhyamapratiṣkuta


tuñje-tuñje ya uttare stomā indrasya vajriṇaḥ

na vindheasya suṣṭutim

vṛṣā yūtheva vaṃsaghaḥ kṛṣṭriyartyojasā

īś
no apratiṣkuta


ya ekaścarṣaṇīnāṃ vasūnāmirajyati

indraḥ pañca ksitīnām

indraṃ vo viśvatas pari havāmahe janebhyaḥ

asmākamastu kevalaḥ
polyglot bible| polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 7