Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 73

Rig Veda Book 1. Hymn 73

Rig Veda Book 1 Hymn 73

रयिर्न यः पित्र्वित्तो वयोधाः सुप्रणीतिश्चिकितुषो नशासुः

सयोनाशीरतिथिर्न परीणानो होतेव सद्म विधतो वि तारीत

देवो न यः सविता सत्यमन्मा करत्वा निपाति वर्जनानि विश्वा

पुरुप्रशस्तो अमतिर्न सत्य आत्मेव शेवो दिधिषाय्यो भूत

देवो न यः पर्थिवीं विश्वधाया उपक्षेति हितमित्रो न राजा

पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी

तं तवा नरो दम आ नित्यमिद्धमग्ने सचन्त कषितिषु धरुवासु

अधि दयुम्नं नि दधुर्भूर्यस्मिन भवा विश्वायुर्धरुणो रयीणाम

वि पर्क्षो अग्ने मघवानो अश्युर्वि सूरयो ददतो विश्वमायुः

सनेम वाजं समिथेष्वर्यो भागं देवेषु शरवसेदधानाः

रतस्य हि धेनवो वावशानाः समदूध्नीः पीपयन्त दयुभक्ताः

परावतः सुमतिं भिक्षमाणा वि सिन्धवः समया सस्रुरद्रिम

तवे अग्ने सुमतिं भिक्षमाणा दिवि शरवो दधिरे यज्ञियासः

नक्ता च चक्रुरुषसा विरूपे कर्ष्णं च वर्णमरुणं च सं धुः

यान राये मर्तान सुषूदो अग्ने ते सयाम मघवानो वयं च

छायेव विश्वं भुवनं सिसक्ष्यापप्रिवान रोदसी अन्तरिक्षम

अर्वद्भिरग्ने अर्वतो नर्भिर्नॄन वीरैर्वीरान वनुयामा तवोताः

ईशानासः पित्र्वित्तस्य रायो वि सूरयः शतहिमा नो अश्युः

एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हर्दे च

शकेम रायः सुधुरो यमं ते.अधि शरवो देवभक्तं दधानाः


rayirna yaḥ pitṛvitto vayodhāḥ supraṇītiścikituṣo naśāsuḥ

syonāśīratithirna prīṇāno hoteva sadma vidhato vi tārīt

devo na yaḥ savitā satyamanmā kratvā nipāti vṛjanāni viśvā

purupraśasto amatirna satya ātmeva śevo didhiṣāyyo bhūt

devo na yaḥ pṛthivīṃ viśvadhāyā upakṣeti hitamitro na rājā

puraḥsadaḥ śarmasado na vīrā anavadyā patijuṣṭeva nārī

taṃ tvā naro dama ā nityamiddhamaghne sacanta kṣitiṣu dhruvāsu

adhi dyumnaṃ ni dadhurbhūryasmin bhavā viśvāyurdharuṇo rayīṇām

vi pṛkṣo aghne maghavāno aśyurvi sūrayo dadato viśvamāyuḥ

sanema vājaṃ samitheṣvaryo bhāghaṃ deveṣu śravasedadhānāḥ

tasya hi dhenavo vāvaśānāḥ smadūdhnīḥ pīpayanta dyubhaktāḥ


parāvataḥ sumatiṃ bhikṣamāṇā vi sindhavaḥ samayā sasruradrim

tve aghne sumatiṃ bhikṣamāṇā divi śravo dadhire yajñiyāsaḥ

naktā ca cakruruṣasā virūpe kṛṣṇaṃ ca varṇamaruṇaṃ ca saṃ dhu


yān rāye martān suṣūdo aghne te syāma maghavāno vayaṃ ca

chāyeva viśvaṃ bhuvanaṃ sisakṣyāpaprivān rodasī antarikṣam

arvadbhiraghne arvato nṛbhirnṝn vīrairvīrān vanuyāmā tvotāḥ

īś
nāsaḥ pitṛvittasya rāyo vi sūrayaḥ śatahimā no aśyu


etā te aghna ucathāni vedho juṣṭāni santu manase hṛde ca

śakema rāyaḥ sudhuro yamaṃ te.adhi śravo devabhaktaṃ dadhānāḥ
latin sayings thrice greatest herme| latin sayings thrice greatest herme
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 73