Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 76

Rig Veda Book 1. Hymn 76

Rig Veda Book 1 Hymn 76

का त उपेतिर्मनसो वराय भुवदग्ने शन्तमा का मनीषा

को वा यज्ञैः परि दक्षं त आप केन वा ते मनसादाशेम

एह्यग्न इह होता नि षीदादब्धः सु पुरेता भवा नः

अवतां तवा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान

पर सु विश्वान रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा

अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चक्र्मा सुदाव्ने

परजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः

वेषि होत्रमुत पोत्रं यजत्र बोधि परयन्तर्जनितर्वसूनाम

यथा विप्रस्य मनुषो हविर्भिर्देवानयजः कविभिः कविः सन

एवा होतः सत्यतर तवमद्याग्ने मन्द्रया जुह्वा यजस्व


kā ta upetirmanaso varāya bhuvadaghne śantamā kā manīṣā


ko vā yajñaiḥ pari dakṣaṃ ta āpa kena vā te manasādāśema

ehyaghna iha hotā ni ṣīdādabdhaḥ su puraetā bhavā naḥ

avatāṃ tvā rodasī viśvaminve yajā mahe saumanasāya devān

pra su viśvān rakṣaso dhakṣyaghne bhavā yajñānāmabhiśastipāvā

athā vaha somapatiṃ haribhyāmātithyamasmai cakṛmā sudāvne

prajāvatā vacasā vahnirāsā ca huve ni ca satsīha devaiḥ

veṣi hotramuta potraṃ yajatra bodhi prayantarjanitarvasūnām

yathā viprasya manuṣo havirbhirdevānayajaḥ kavibhiḥ kaviḥ san

evā hotaḥ satyatara tvamadyāghne mandrayā juhvā yajasva
orpheus myths of the world| orpheus myths of the world
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 76