Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 8

Rig Veda Book 1. Hymn 8

Rig Veda Book 1 Hymn 8

एन्द्र सानसिं रयिं सजित्वानं सदासहम

वर्षिष्ठमूतये भर

नि येन मुष्टिहत्यया नि वर्त्रा रुणधामहै

तवोतासो नयर्वता

इन्द्र तवोतास आ वयं वज्रं घना ददीमहि

जयेम सं युधि सप्र्धः

वयं शूरेभिरस्त्र्भिरिन्द्र तवया युजा वयम

सासह्याम पर्तन्यतः

महानिन्द्रः परश्च नु महित्वमस्तु वज्रिणे

दयौर्नप्रथिना शवः

समोहे वा य आशत नरस्तोकस्य सनितौ

विप्रासो वा धियायवः

यः कुक्षिः सोमपातमः समुद्र इव पिन्वते

उर्वीरापो न काकुदः

एवा हयस्य सून्र्ता विरप्शी गोमती मही

पक्वा शाखा न दाशुषे

एवा हि ते विभूतय ऊतय इन्द्र मावते

सद्यश्चित सन्तिदाशुषे

एवा हयस्य काम्या सतोम उक्थं च शंस्या

इन्द्राय सोमपीतये


endra sānasiṃ rayiṃ sajitvānaṃ sadāsaham

varṣiṣṭhamūtaye bhara

ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai

tvotāso nyarvatā

indra tvotāsa ā vayaṃ vajraṃ ghanā dadīmahi

jayema saṃ yudhi spṛdha


vayaṃ śūrebhirastṛbhirindra tvayā yujā vayam

sāsahyāma pṛtanyata


mahānindraḥ paraśca nu mahitvamastu vajriṇe

dyaurnaprathinā śava


samohe vā ya āśata narastokasya sanitau

viprāso vā dhiyāyava


yaḥ kukṣiḥ somapātamaḥ samudra iva pinvate

urvīrāpo na kākuda


evā hyasya sūnṛtā virapśī ghomatī mahī

pakvā śākhā na dāśuṣe

evā hi te vibhūtaya ūtaya indra māvate

sadyaścit santidāśuṣe

evā hyasya kāmyā stoma ukthaṃ ca śaṃsyā

indrāya somapītaye
polyglot bible review| polyglot bible review
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 8