Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 86

Rig Veda Book 1. Hymn 86

Rig Veda Book 1 Hymn 86

मरुतो यस्य हि कषये पाथा दिवो विमहसः

स सुगोपातमो जनः

यज्ञैर्वा यज्ञवाहसो विप्रस्य वा मतीनाम

मरुतः शर्णुता हवम

उत वा यस्य वाजिनो.अनु विप्रमतक्षत

स गन्ता गोमतिव्रजे

अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु

उक्थं मदश्च शस्यते

अस्य शरोषन्त्वा भुवो विश्वा यश्चर्षणीरभि

सूरं चित सस्रुषीरिषः

पूर्वीभिर्हि ददाशिम शरद्भिर्मरुतो वयम

अवोभिश्चर्षणीनाम

सुभगः स परयज्यवो मरुतो अस्तु मर्त्यः

यस्य परयांसिपर्षथ

शशमानस्य वा नरः सवेदस्य सत्यशवसः

विदा कामस्यवेनतः

यूयं तत सत्यशवस आविष कर्त महित्वना

विध्यता विद्युता रक्षः

गूहता गुह्यं तमो वि यात विश्वमत्रिणम

जयोतिष कर्ता यदुश्मसि


maruto yasya hi kṣaye pāthā divo vimahasaḥ

sa sughopātamo jana


yajñairvā yajñavāhaso viprasya vā matīnām

marutaḥ śṛutā havam

uta vā yasya vājino.anu vipramatakṣata

sa ghantā ghomativraje

asya vīrasya barhiṣi sutaḥ somo diviṣṭiṣu

ukthaṃ madaśca śasyate

asya śroṣantvā bhuvo viśvā yaścarṣaṇīrabhi

sūraṃ cit sasruṣīriṣa


pūrvībhirhi dadāśima śaradbhirmaruto vayam

avobhiścarṣaṇīnām

subhaghaḥ sa prayajyavo maruto astu martyaḥ

yasya prayāṃsiparṣatha

śaśamānasya vā naraḥ svedasya satyaśavasaḥ

vidā kāmasyavenata


yūyaṃ tat satyaśavasa āviṣ karta mahitvanā

vidhyatā vidyutā rakṣa


ghūhatā ghuhyaṃ tamo vi yāta viśvamatriṇam

jyotiṣ kartā yaduśmasi
chapter 1 introduction| chapter 1 introduction
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 86